सु + कख् धातुरूपाणि - कखँ हसने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सुकख्यते
सुकख्येते
सुकख्यन्ते
मध्यम
सुकख्यसे
सुकख्येथे
सुकख्यध्वे
उत्तम
सुकख्ये
सुकख्यावहे
सुकख्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सुचकखे
सुचकखाते
सुचकखिरे
मध्यम
सुचकखिषे
सुचकखाथे
सुचकखिध्वे
उत्तम
सुचकखे
सुचकखिवहे
सुचकखिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सुकखिता
सुकखितारौ
सुकखितारः
मध्यम
सुकखितासे
सुकखितासाथे
सुकखिताध्वे
उत्तम
सुकखिताहे
सुकखितास्वहे
सुकखितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सुकखिष्यते
सुकखिष्येते
सुकखिष्यन्ते
मध्यम
सुकखिष्यसे
सुकखिष्येथे
सुकखिष्यध्वे
उत्तम
सुकखिष्ये
सुकखिष्यावहे
सुकखिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सुकख्यताम्
सुकख्येताम्
सुकख्यन्ताम्
मध्यम
सुकख्यस्व
सुकख्येथाम्
सुकख्यध्वम्
उत्तम
सुकख्यै
सुकख्यावहै
सुकख्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वकख्यत
स्वकख्येताम्
स्वकख्यन्त
मध्यम
स्वकख्यथाः
स्वकख्येथाम्
स्वकख्यध्वम्
उत्तम
स्वकख्ये
स्वकख्यावहि
स्वकख्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सुकख्येत
सुकख्येयाताम्
सुकख्येरन्
मध्यम
सुकख्येथाः
सुकख्येयाथाम्
सुकख्येध्वम्
उत्तम
सुकख्येय
सुकख्येवहि
सुकख्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सुकखिषीष्ट
सुकखिषीयास्ताम्
सुकखिषीरन्
मध्यम
सुकखिषीष्ठाः
सुकखिषीयास्थाम्
सुकखिषीध्वम्
उत्तम
सुकखिषीय
सुकखिषीवहि
सुकखिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वकाखि
स्वकखिषाताम्
स्वकखिषत
मध्यम
स्वकखिष्ठाः
स्वकखिषाथाम्
स्वकखिढ्वम्
उत्तम
स्वकखिषि
स्वकखिष्वहि
स्वकखिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वकखिष्यत
स्वकखिष्येताम्
स्वकखिष्यन्त
मध्यम
स्वकखिष्यथाः
स्वकखिष्येथाम्
स्वकखिष्यध्वम्
उत्तम
स्वकखिष्ये
स्वकखिष्यावहि
स्वकखिष्यामहि