सु + अङ्घ् धातुरूपाणि - अघिँ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
स्वङ्घ्यते
स्वङ्घ्येते
स्वङ्घ्यन्ते
मध्यम
स्वङ्घ्यसे
स्वङ्घ्येथे
स्वङ्घ्यध्वे
उत्तम
स्वङ्घ्ये
स्वङ्घ्यावहे
स्वङ्घ्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
स्वानङ्घे
स्वानङ्घाते
स्वानङ्घिरे
मध्यम
स्वानङ्घिषे
स्वानङ्घाथे
स्वानङ्घिध्वे
उत्तम
स्वानङ्घे
स्वानङ्घिवहे
स्वानङ्घिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
स्वङ्घिता
स्वङ्घितारौ
स्वङ्घितारः
मध्यम
स्वङ्घितासे
स्वङ्घितासाथे
स्वङ्घिताध्वे
उत्तम
स्वङ्घिताहे
स्वङ्घितास्वहे
स्वङ्घितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
स्वङ्घिष्यते
स्वङ्घिष्येते
स्वङ्घिष्यन्ते
मध्यम
स्वङ्घिष्यसे
स्वङ्घिष्येथे
स्वङ्घिष्यध्वे
उत्तम
स्वङ्घिष्ये
स्वङ्घिष्यावहे
स्वङ्घिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
स्वङ्घ्यताम्
स्वङ्घ्येताम्
स्वङ्घ्यन्ताम्
मध्यम
स्वङ्घ्यस्व
स्वङ्घ्येथाम्
स्वङ्घ्यध्वम्
उत्तम
स्वङ्घ्यै
स्वङ्घ्यावहै
स्वङ्घ्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वाङ्घ्यत
स्वाङ्घ्येताम्
स्वाङ्घ्यन्त
मध्यम
स्वाङ्घ्यथाः
स्वाङ्घ्येथाम्
स्वाङ्घ्यध्वम्
उत्तम
स्वाङ्घ्ये
स्वाङ्घ्यावहि
स्वाङ्घ्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वङ्घ्येत
स्वङ्घ्येयाताम्
स्वङ्घ्येरन्
मध्यम
स्वङ्घ्येथाः
स्वङ्घ्येयाथाम्
स्वङ्घ्येध्वम्
उत्तम
स्वङ्घ्येय
स्वङ्घ्येवहि
स्वङ्घ्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वङ्घिषीष्ट
स्वङ्घिषीयास्ताम्
स्वङ्घिषीरन्
मध्यम
स्वङ्घिषीष्ठाः
स्वङ्घिषीयास्थाम्
स्वङ्घिषीध्वम्
उत्तम
स्वङ्घिषीय
स्वङ्घिषीवहि
स्वङ्घिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वाङ्घि
स्वाङ्घिषाताम्
स्वाङ्घिषत
मध्यम
स्वाङ्घिष्ठाः
स्वाङ्घिषाथाम्
स्वाङ्घिढ्वम्
उत्तम
स्वाङ्घिषि
स्वाङ्घिष्वहि
स्वाङ्घिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्वाङ्घिष्यत
स्वाङ्घिष्येताम्
स्वाङ्घिष्यन्त
मध्यम
स्वाङ्घिष्यथाः
स्वाङ्घिष्येथाम्
स्वाङ्घिष्यध्वम्
उत्तम
स्वाङ्घिष्ये
स्वाङ्घिष्यावहि
स्वाङ्घिष्यामहि