सुहृत्ता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सुहृत्ता
सुहृत्ते
सुहृत्ताः
सम्बोधन
सुहृत्ते
सुहृत्ते
सुहृत्ताः
द्वितीया
सुहृत्ताम्
सुहृत्ते
सुहृत्ताः
तृतीया
सुहृत्तया
सुहृत्ताभ्याम्
सुहृत्ताभिः
चतुर्थी
सुहृत्तायै
सुहृत्ताभ्याम्
सुहृत्ताभ्यः
पञ्चमी
सुहृत्तायाः
सुहृत्ताभ्याम्
सुहृत्ताभ्यः
षष्ठी
सुहृत्तायाः
सुहृत्तयोः
सुहृत्तानाम्
सप्तमी
सुहृत्तायाम्
सुहृत्तयोः
सुहृत्तासु
 
एक
द्वि
बहु
प्रथमा
सुहृत्ता
सुहृत्ते
सुहृत्ताः
सम्बोधन
सुहृत्ते
सुहृत्ते
सुहृत्ताः
द्वितीया
सुहृत्ताम्
सुहृत्ते
सुहृत्ताः
तृतीया
सुहृत्तया
सुहृत्ताभ्याम्
सुहृत्ताभिः
चतुर्थी
सुहृत्तायै
सुहृत्ताभ्याम्
सुहृत्ताभ्यः
पञ्चमी
सुहृत्तायाः
सुहृत्ताभ्याम्
सुहृत्ताभ्यः
षष्ठी
सुहृत्तायाः
सुहृत्तयोः
सुहृत्तानाम्
सप्तमी
सुहृत्तायाम्
सुहृत्तयोः
सुहृत्तासु