सुहित शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सुहितम्
सुहिते
सुहितानि
सम्बोधन
सुहित
सुहिते
सुहितानि
द्वितीया
सुहितम्
सुहिते
सुहितानि
तृतीया
सुहितेन
सुहिताभ्याम्
सुहितैः
चतुर्थी
सुहिताय
सुहिताभ्याम्
सुहितेभ्यः
पञ्चमी
सुहितात् / सुहिताद्
सुहिताभ्याम्
सुहितेभ्यः
षष्ठी
सुहितस्य
सुहितयोः
सुहितानाम्
सप्तमी
सुहिते
सुहितयोः
सुहितेषु
 
एक
द्वि
बहु
प्रथमा
सुहितम्
सुहिते
सुहितानि
सम्बोधन
सुहित
सुहिते
सुहितानि
द्वितीया
सुहितम्
सुहिते
सुहितानि
तृतीया
सुहितेन
सुहिताभ्याम्
सुहितैः
चतुर्थी
सुहिताय
सुहिताभ्याम्
सुहितेभ्यः
पञ्चमी
सुहितात् / सुहिताद्
सुहिताभ्याम्
सुहितेभ्यः
षष्ठी
सुहितस्य
सुहितयोः
सुहितानाम्
सप्तमी
सुहिते
सुहितयोः
सुहितेषु


अन्याः