सुहितता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सुहितता
सुहितते
सुहितताः
सम्बोधन
सुहितते
सुहितते
सुहितताः
द्वितीया
सुहितताम्
सुहितते
सुहितताः
तृतीया
सुहिततया
सुहितताभ्याम्
सुहितताभिः
चतुर्थी
सुहिततायै
सुहितताभ्याम्
सुहितताभ्यः
पञ्चमी
सुहिततायाः
सुहितताभ्याम्
सुहितताभ्यः
षष्ठी
सुहिततायाः
सुहिततयोः
सुहिततानाम्
सप्तमी
सुहिततायाम्
सुहिततयोः
सुहिततासु
 
एक
द्वि
बहु
प्रथमा
सुहितता
सुहितते
सुहितताः
सम्बोधन
सुहितते
सुहितते
सुहितताः
द्वितीया
सुहितताम्
सुहितते
सुहितताः
तृतीया
सुहिततया
सुहितताभ्याम्
सुहितताभिः
चतुर्थी
सुहिततायै
सुहितताभ्याम्
सुहितताभ्यः
पञ्चमी
सुहिततायाः
सुहितताभ्याम्
सुहितताभ्यः
षष्ठी
सुहिततायाः
सुहिततयोः
सुहिततानाम्
सप्तमी
सुहिततायाम्
सुहिततयोः
सुहिततासु