सुष्ठुत्व शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सुष्ठुत्वम्
सुष्ठुत्वे
सुष्ठुत्वानि
सम्बोधन
सुष्ठुत्व
सुष्ठुत्वे
सुष्ठुत्वानि
द्वितीया
सुष्ठुत्वम्
सुष्ठुत्वे
सुष्ठुत्वानि
तृतीया
सुष्ठुत्वेन
सुष्ठुत्वाभ्याम्
सुष्ठुत्वैः
चतुर्थी
सुष्ठुत्वाय
सुष्ठुत्वाभ्याम्
सुष्ठुत्वेभ्यः
पञ्चमी
सुष्ठुत्वात् / सुष्ठुत्वाद्
सुष्ठुत्वाभ्याम्
सुष्ठुत्वेभ्यः
षष्ठी
सुष्ठुत्वस्य
सुष्ठुत्वयोः
सुष्ठुत्वानाम्
सप्तमी
सुष्ठुत्वे
सुष्ठुत्वयोः
सुष्ठुत्वेषु
 
एक
द्वि
बहु
प्रथमा
सुष्ठुत्वम्
सुष्ठुत्वे
सुष्ठुत्वानि
सम्बोधन
सुष्ठुत्व
सुष्ठुत्वे
सुष्ठुत्वानि
द्वितीया
सुष्ठुत्वम्
सुष्ठुत्वे
सुष्ठुत्वानि
तृतीया
सुष्ठुत्वेन
सुष्ठुत्वाभ्याम्
सुष्ठुत्वैः
चतुर्थी
सुष्ठुत्वाय
सुष्ठुत्वाभ्याम्
सुष्ठुत्वेभ्यः
पञ्चमी
सुष्ठुत्वात् / सुष्ठुत्वाद्
सुष्ठुत्वाभ्याम्
सुष्ठुत्वेभ्यः
षष्ठी
सुष्ठुत्वस्य
सुष्ठुत्वयोः
सुष्ठुत्वानाम्
सप्तमी
सुष्ठुत्वे
सुष्ठुत्वयोः
सुष्ठुत्वेषु