सुभगत्व शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सुभगत्वम्
सुभगत्वे
सुभगत्वानि
सम्बोधन
सुभगत्व
सुभगत्वे
सुभगत्वानि
द्वितीया
सुभगत्वम्
सुभगत्वे
सुभगत्वानि
तृतीया
सुभगत्वेन
सुभगत्वाभ्याम्
सुभगत्वैः
चतुर्थी
सुभगत्वाय
सुभगत्वाभ्याम्
सुभगत्वेभ्यः
पञ्चमी
सुभगत्वात् / सुभगत्वाद्
सुभगत्वाभ्याम्
सुभगत्वेभ्यः
षष्ठी
सुभगत्वस्य
सुभगत्वयोः
सुभगत्वानाम्
सप्तमी
सुभगत्वे
सुभगत्वयोः
सुभगत्वेषु
 
एक
द्वि
बहु
प्रथमा
सुभगत्वम्
सुभगत्वे
सुभगत्वानि
सम्बोधन
सुभगत्व
सुभगत्वे
सुभगत्वानि
द्वितीया
सुभगत्वम्
सुभगत्वे
सुभगत्वानि
तृतीया
सुभगत्वेन
सुभगत्वाभ्याम्
सुभगत्वैः
चतुर्थी
सुभगत्वाय
सुभगत्वाभ्याम्
सुभगत्वेभ्यः
पञ्चमी
सुभगत्वात् / सुभगत्वाद्
सुभगत्वाभ्याम्
सुभगत्वेभ्यः
षष्ठी
सुभगत्वस्य
सुभगत्वयोः
सुभगत्वानाम्
सप्तमी
सुभगत्वे
सुभगत्वयोः
सुभगत्वेषु