सुदक्ष शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सुदक्षम्
सुदक्षे
सुदक्षाणि
सम्बोधन
सुदक्ष
सुदक्षे
सुदक्षाणि
द्वितीया
सुदक्षम्
सुदक्षे
सुदक्षाणि
तृतीया
सुदक्षेण
सुदक्षाभ्याम्
सुदक्षैः
चतुर्थी
सुदक्षाय
सुदक्षाभ्याम्
सुदक्षेभ्यः
पञ्चमी
सुदक्षात् / सुदक्षाद्
सुदक्षाभ्याम्
सुदक्षेभ्यः
षष्ठी
सुदक्षस्य
सुदक्षयोः
सुदक्षाणाम्
सप्तमी
सुदक्षे
सुदक्षयोः
सुदक्षेषु
 
एक
द्वि
बहु
प्रथमा
सुदक्षम्
सुदक्षे
सुदक्षाणि
सम्बोधन
सुदक्ष
सुदक्षे
सुदक्षाणि
द्वितीया
सुदक्षम्
सुदक्षे
सुदक्षाणि
तृतीया
सुदक्षेण
सुदक्षाभ्याम्
सुदक्षैः
चतुर्थी
सुदक्षाय
सुदक्षाभ्याम्
सुदक्षेभ्यः
पञ्चमी
सुदक्षात् / सुदक्षाद्
सुदक्षाभ्याम्
सुदक्षेभ्यः
षष्ठी
सुदक्षस्य
सुदक्षयोः
सुदक्षाणाम्
सप्तमी
सुदक्षे
सुदक्षयोः
सुदक्षेषु


अन्याः