सीकितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सीकितवत् / सीकितवद्
सीकितवती
सीकितवन्ति
सम्बोधन
सीकितवत् / सीकितवद्
सीकितवती
सीकितवन्ति
द्वितीया
सीकितवत् / सीकितवद्
सीकितवती
सीकितवन्ति
तृतीया
सीकितवता
सीकितवद्भ्याम्
सीकितवद्भिः
चतुर्थी
सीकितवते
सीकितवद्भ्याम्
सीकितवद्भ्यः
पञ्चमी
सीकितवतः
सीकितवद्भ्याम्
सीकितवद्भ्यः
षष्ठी
सीकितवतः
सीकितवतोः
सीकितवताम्
सप्तमी
सीकितवति
सीकितवतोः
सीकितवत्सु
 
एक
द्वि
बहु
प्रथमा
सीकितवत् / सीकितवद्
सीकितवती
सीकितवन्ति
सम्बोधन
सीकितवत् / सीकितवद्
सीकितवती
सीकितवन्ति
द्वितीया
सीकितवत् / सीकितवद्
सीकितवती
सीकितवन्ति
तृतीया
सीकितवता
सीकितवद्भ्याम्
सीकितवद्भिः
चतुर्थी
सीकितवते
सीकितवद्भ्याम्
सीकितवद्भ्यः
पञ्चमी
सीकितवतः
सीकितवद्भ्याम्
सीकितवद्भ्यः
षष्ठी
सीकितवतः
सीकितवतोः
सीकितवताम्
सप्तमी
सीकितवति
सीकितवतोः
सीकितवत्सु


अन्याः