सिधितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सिधितवत् / सिधितवद्
सिधितवती
सिधितवन्ति
सम्बोधन
सिधितवत् / सिधितवद्
सिधितवती
सिधितवन्ति
द्वितीया
सिधितवत् / सिधितवद्
सिधितवती
सिधितवन्ति
तृतीया
सिधितवता
सिधितवद्भ्याम्
सिधितवद्भिः
चतुर्थी
सिधितवते
सिधितवद्भ्याम्
सिधितवद्भ्यः
पञ्चमी
सिधितवतः
सिधितवद्भ्याम्
सिधितवद्भ्यः
षष्ठी
सिधितवतः
सिधितवतोः
सिधितवताम्
सप्तमी
सिधितवति
सिधितवतोः
सिधितवत्सु
 
एक
द्वि
बहु
प्रथमा
सिधितवत् / सिधितवद्
सिधितवती
सिधितवन्ति
सम्बोधन
सिधितवत् / सिधितवद्
सिधितवती
सिधितवन्ति
द्वितीया
सिधितवत् / सिधितवद्
सिधितवती
सिधितवन्ति
तृतीया
सिधितवता
सिधितवद्भ्याम्
सिधितवद्भिः
चतुर्थी
सिधितवते
सिधितवद्भ्याम्
सिधितवद्भ्यः
पञ्चमी
सिधितवतः
सिधितवद्भ्याम्
सिधितवद्भ्यः
षष्ठी
सिधितवतः
सिधितवतोः
सिधितवताम्
सप्तमी
सिधितवति
सिधितवतोः
सिधितवत्सु


अन्याः