सितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सितवत् / सितवद्
सितवती
सितवन्ति
सम्बोधन
सितवत् / सितवद्
सितवती
सितवन्ति
द्वितीया
सितवत् / सितवद्
सितवती
सितवन्ति
तृतीया
सितवता
सितवद्भ्याम्
सितवद्भिः
चतुर्थी
सितवते
सितवद्भ्याम्
सितवद्भ्यः
पञ्चमी
सितवतः
सितवद्भ्याम्
सितवद्भ्यः
षष्ठी
सितवतः
सितवतोः
सितवताम्
सप्तमी
सितवति
सितवतोः
सितवत्सु
 
एक
द्वि
बहु
प्रथमा
सितवत् / सितवद्
सितवती
सितवन्ति
सम्बोधन
सितवत् / सितवद्
सितवती
सितवन्ति
द्वितीया
सितवत् / सितवद्
सितवती
सितवन्ति
तृतीया
सितवता
सितवद्भ्याम्
सितवद्भिः
चतुर्थी
सितवते
सितवद्भ्याम्
सितवद्भ्यः
पञ्चमी
सितवतः
सितवद्भ्याम्
सितवद्भ्यः
षष्ठी
सितवतः
सितवतोः
सितवताम्
सप्तमी
सितवति
सितवतोः
सितवत्सु


अन्याः