सिकतावत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सिकतावान्
सिकतावन्तौ
सिकतावन्तः
सम्बोधन
सिकतावन्
सिकतावन्तौ
सिकतावन्तः
द्वितीया
सिकतावन्तम्
सिकतावन्तौ
सिकतावतः
तृतीया
सिकतावता
सिकतावद्भ्याम्
सिकतावद्भिः
चतुर्थी
सिकतावते
सिकतावद्भ्याम्
सिकतावद्भ्यः
पञ्चमी
सिकतावतः
सिकतावद्भ्याम्
सिकतावद्भ्यः
षष्ठी
सिकतावतः
सिकतावतोः
सिकतावताम्
सप्तमी
सिकतावति
सिकतावतोः
सिकतावत्सु
 
एक
द्वि
बहु
प्रथमा
सिकतावान्
सिकतावन्तौ
सिकतावन्तः
सम्बोधन
सिकतावन्
सिकतावन्तौ
सिकतावन्तः
द्वितीया
सिकतावन्तम्
सिकतावन्तौ
सिकतावतः
तृतीया
सिकतावता
सिकतावद्भ्याम्
सिकतावद्भिः
चतुर्थी
सिकतावते
सिकतावद्भ्याम्
सिकतावद्भ्यः
पञ्चमी
सिकतावतः
सिकतावद्भ्याम्
सिकतावद्भ्यः
षष्ठी
सिकतावतः
सिकतावतोः
सिकतावताम्
सप्तमी
सिकतावति
सिकतावतोः
सिकतावत्सु


अन्याः