साहित शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
साहितम्
साहिते
साहितानि
सम्बोधन
साहित
साहिते
साहितानि
द्वितीया
साहितम्
साहिते
साहितानि
तृतीया
साहितेन
साहिताभ्याम्
साहितैः
चतुर्थी
साहिताय
साहिताभ्याम्
साहितेभ्यः
पञ्चमी
साहितात् / साहिताद्
साहिताभ्याम्
साहितेभ्यः
षष्ठी
साहितस्य
साहितयोः
साहितानाम्
सप्तमी
साहिते
साहितयोः
साहितेषु
 
एक
द्वि
बहु
प्रथमा
साहितम्
साहिते
साहितानि
सम्बोधन
साहित
साहिते
साहितानि
द्वितीया
साहितम्
साहिते
साहितानि
तृतीया
साहितेन
साहिताभ्याम्
साहितैः
चतुर्थी
साहिताय
साहिताभ्याम्
साहितेभ्यः
पञ्चमी
साहितात् / साहिताद्
साहिताभ्याम्
साहितेभ्यः
षष्ठी
साहितस्य
साहितयोः
साहितानाम्
सप्तमी
साहिते
साहितयोः
साहितेषु


अन्याः