सारथि शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सारथिः
सारथी
सारथयः
सम्बोधन
सारथे
सारथी
सारथयः
द्वितीया
सारथिम्
सारथी
सारथीन्
तृतीया
सारथिना
सारथिभ्याम्
सारथिभिः
चतुर्थी
सारथये
सारथिभ्याम्
सारथिभ्यः
पञ्चमी
सारथेः
सारथिभ्याम्
सारथिभ्यः
षष्ठी
सारथेः
सारथ्योः
सारथीनाम्
सप्तमी
सारथौ
सारथ्योः
सारथिषु
 
एक
द्वि
बहु
प्रथमा
सारथिः
सारथी
सारथयः
सम्बोधन
सारथे
सारथी
सारथयः
द्वितीया
सारथिम्
सारथी
सारथीन्
तृतीया
सारथिना
सारथिभ्याम्
सारथिभिः
चतुर्थी
सारथये
सारथिभ्याम्
सारथिभ्यः
पञ्चमी
सारथेः
सारथिभ्याम्
सारथिभ्यः
षष्ठी
सारथेः
सारथ्योः
सारथीनाम्
सप्तमी
सारथौ
सारथ्योः
सारथिषु