सारथिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सारथिता
सारथिते
सारथिताः
सम्बोधन
सारथिते
सारथिते
सारथिताः
द्वितीया
सारथिताम्
सारथिते
सारथिताः
तृतीया
सारथितया
सारथिताभ्याम्
सारथिताभिः
चतुर्थी
सारथितायै
सारथिताभ्याम्
सारथिताभ्यः
पञ्चमी
सारथितायाः
सारथिताभ्याम्
सारथिताभ्यः
षष्ठी
सारथितायाः
सारथितयोः
सारथितानाम्
सप्तमी
सारथितायाम्
सारथितयोः
सारथितासु
 
एक
द्वि
बहु
प्रथमा
सारथिता
सारथिते
सारथिताः
सम्बोधन
सारथिते
सारथिते
सारथिताः
द्वितीया
सारथिताम्
सारथिते
सारथिताः
तृतीया
सारथितया
सारथिताभ्याम्
सारथिताभिः
चतुर्थी
सारथितायै
सारथिताभ्याम्
सारथिताभ्यः
पञ्चमी
सारथितायाः
सारथिताभ्याम्
सारथिताभ्यः
षष्ठी
सारथितायाः
सारथितयोः
सारथितानाम्
सप्तमी
सारथितायाम्
सारथितयोः
सारथितासु