सायिका शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सायिका
सायिके
सायिकाः
सम्बोधन
सायिके
सायिके
सायिकाः
द्वितीया
सायिकाम्
सायिके
सायिकाः
तृतीया
सायिकया
सायिकाभ्याम्
सायिकाभिः
चतुर्थी
सायिकायै
सायिकाभ्याम्
सायिकाभ्यः
पञ्चमी
सायिकायाः
सायिकाभ्याम्
सायिकाभ्यः
षष्ठी
सायिकायाः
सायिकयोः
सायिकानाम्
सप्तमी
सायिकायाम्
सायिकयोः
सायिकासु
 
एक
द्वि
बहु
प्रथमा
सायिका
सायिके
सायिकाः
सम्बोधन
सायिके
सायिके
सायिकाः
द्वितीया
सायिकाम्
सायिके
सायिकाः
तृतीया
सायिकया
सायिकाभ्याम्
सायिकाभिः
चतुर्थी
सायिकायै
सायिकाभ्याम्
सायिकाभ्यः
पञ्चमी
सायिकायाः
सायिकाभ्याम्
सायिकाभ्यः
षष्ठी
सायिकायाः
सायिकयोः
सायिकानाम्
सप्तमी
सायिकायाम्
सायिकयोः
सायिकासु