सामानग्रामिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सामानग्रामिकः
सामानग्रामिकौ
सामानग्रामिकाः
सम्बोधन
सामानग्रामिक
सामानग्रामिकौ
सामानग्रामिकाः
द्वितीया
सामानग्रामिकम्
सामानग्रामिकौ
सामानग्रामिकान्
तृतीया
सामानग्रामिकेण
सामानग्रामिकाभ्याम्
सामानग्रामिकैः
चतुर्थी
सामानग्रामिकाय
सामानग्रामिकाभ्याम्
सामानग्रामिकेभ्यः
पञ्चमी
सामानग्रामिकात् / सामानग्रामिकाद्
सामानग्रामिकाभ्याम्
सामानग्रामिकेभ्यः
षष्ठी
सामानग्रामिकस्य
सामानग्रामिकयोः
सामानग्रामिकाणाम्
सप्तमी
सामानग्रामिके
सामानग्रामिकयोः
सामानग्रामिकेषु
 
एक
द्वि
बहु
प्रथमा
सामानग्रामिकः
सामानग्रामिकौ
सामानग्रामिकाः
सम्बोधन
सामानग्रामिक
सामानग्रामिकौ
सामानग्रामिकाः
द्वितीया
सामानग्रामिकम्
सामानग्रामिकौ
सामानग्रामिकान्
तृतीया
सामानग्रामिकेण
सामानग्रामिकाभ्याम्
सामानग्रामिकैः
चतुर्थी
सामानग्रामिकाय
सामानग्रामिकाभ्याम्
सामानग्रामिकेभ्यः
पञ्चमी
सामानग्रामिकात् / सामानग्रामिकाद्
सामानग्रामिकाभ्याम्
सामानग्रामिकेभ्यः
षष्ठी
सामानग्रामिकस्य
सामानग्रामिकयोः
सामानग्रामिकाणाम्
सप्तमी
सामानग्रामिके
सामानग्रामिकयोः
सामानग्रामिकेषु


अन्याः