सामन् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
साम
साम्नी / सामनी
सामानि
सम्बोधन
साम / सामन्
साम्नी / सामनी
सामानि
द्वितीया
साम
साम्नी / सामनी
सामानि
तृतीया
साम्ना
सामभ्याम्
सामभिः
चतुर्थी
साम्ने
सामभ्याम्
सामभ्यः
पञ्चमी
साम्नः
सामभ्याम्
सामभ्यः
षष्ठी
साम्नः
साम्नोः
साम्नाम्
सप्तमी
साम्नि / सामनि
साम्नोः
सामसु
 
एक
द्वि
बहु
प्रथमा
साम
साम्नी / सामनी
सामानि
सम्बोधन
साम / सामन्
साम्नी / सामनी
सामानि
द्वितीया
साम
साम्नी / सामनी
सामानि
तृतीया
साम्ना
सामभ्याम्
सामभिः
चतुर्थी
साम्ने
सामभ्याम्
सामभ्यः
पञ्चमी
साम्नः
सामभ्याम्
सामभ्यः
षष्ठी
साम्नः
साम्नोः
साम्नाम्
सप्तमी
साम्नि / सामनि
साम्नोः
सामसु


अन्याः