साभापत शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
साभापतम्
साभापते
साभापतानि
सम्बोधन
साभापत
साभापते
साभापतानि
द्वितीया
साभापतम्
साभापते
साभापतानि
तृतीया
साभापतेन
साभापताभ्याम्
साभापतैः
चतुर्थी
साभापताय
साभापताभ्याम्
साभापतेभ्यः
पञ्चमी
साभापतात् / साभापताद्
साभापताभ्याम्
साभापतेभ्यः
षष्ठी
साभापतस्य
साभापतयोः
साभापतानाम्
सप्तमी
साभापते
साभापतयोः
साभापतेषु
 
एक
द्वि
बहु
प्रथमा
साभापतम्
साभापते
साभापतानि
सम्बोधन
साभापत
साभापते
साभापतानि
द्वितीया
साभापतम्
साभापते
साभापतानि
तृतीया
साभापतेन
साभापताभ्याम्
साभापतैः
चतुर्थी
साभापताय
साभापताभ्याम्
साभापतेभ्यः
पञ्चमी
साभापतात् / साभापताद्
साभापताभ्याम्
साभापतेभ्यः
षष्ठी
साभापतस्य
साभापतयोः
साभापतानाम्
सप्तमी
साभापते
साभापतयोः
साभापतेषु


अन्याः