सान्त्व् धातुरूपाणि - षान्त्वँ सामप्रयोगे - चुरादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सान्त्व्यते
सान्त्व्येते
सान्त्व्यन्ते
मध्यम
सान्त्व्यसे
सान्त्व्येथे
सान्त्व्यध्वे
उत्तम
सान्त्व्ये
सान्त्व्यावहे
सान्त्व्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सान्त्वयाञ्चक्रे / सान्त्वयांचक्रे / सान्त्वयाम्बभूवे / सान्त्वयांबभूवे / सान्त्वयामाहे
सान्त्वयाञ्चक्राते / सान्त्वयांचक्राते / सान्त्वयाम्बभूवाते / सान्त्वयांबभूवाते / सान्त्वयामासाते
सान्त्वयाञ्चक्रिरे / सान्त्वयांचक्रिरे / सान्त्वयाम्बभूविरे / सान्त्वयांबभूविरे / सान्त्वयामासिरे
मध्यम
सान्त्वयाञ्चकृषे / सान्त्वयांचकृषे / सान्त्वयाम्बभूविषे / सान्त्वयांबभूविषे / सान्त्वयामासिषे
सान्त्वयाञ्चक्राथे / सान्त्वयांचक्राथे / सान्त्वयाम्बभूवाथे / सान्त्वयांबभूवाथे / सान्त्वयामासाथे
सान्त्वयाञ्चकृढ्वे / सान्त्वयांचकृढ्वे / सान्त्वयाम्बभूविध्वे / सान्त्वयांबभूविध्वे / सान्त्वयाम्बभूविढ्वे / सान्त्वयांबभूविढ्वे / सान्त्वयामासिध्वे
उत्तम
सान्त्वयाञ्चक्रे / सान्त्वयांचक्रे / सान्त्वयाम्बभूवे / सान्त्वयांबभूवे / सान्त्वयामाहे
सान्त्वयाञ्चकृवहे / सान्त्वयांचकृवहे / सान्त्वयाम्बभूविवहे / सान्त्वयांबभूविवहे / सान्त्वयामासिवहे
सान्त्वयाञ्चकृमहे / सान्त्वयांचकृमहे / सान्त्वयाम्बभूविमहे / सान्त्वयांबभूविमहे / सान्त्वयामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सान्त्विता / सान्त्वयिता
सान्त्वितारौ / सान्त्वयितारौ
सान्त्वितारः / सान्त्वयितारः
मध्यम
सान्त्वितासे / सान्त्वयितासे
सान्त्वितासाथे / सान्त्वयितासाथे
सान्त्विताध्वे / सान्त्वयिताध्वे
उत्तम
सान्त्विताहे / सान्त्वयिताहे
सान्त्वितास्वहे / सान्त्वयितास्वहे
सान्त्वितास्महे / सान्त्वयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सान्त्विष्यते / सान्त्वयिष्यते
सान्त्विष्येते / सान्त्वयिष्येते
सान्त्विष्यन्ते / सान्त्वयिष्यन्ते
मध्यम
सान्त्विष्यसे / सान्त्वयिष्यसे
सान्त्विष्येथे / सान्त्वयिष्येथे
सान्त्विष्यध्वे / सान्त्वयिष्यध्वे
उत्तम
सान्त्विष्ये / सान्त्वयिष्ये
सान्त्विष्यावहे / सान्त्वयिष्यावहे
सान्त्विष्यामहे / सान्त्वयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सान्त्व्यताम्
सान्त्व्येताम्
सान्त्व्यन्ताम्
मध्यम
सान्त्व्यस्व
सान्त्व्येथाम्
सान्त्व्यध्वम्
उत्तम
सान्त्व्यै
सान्त्व्यावहै
सान्त्व्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
असान्त्व्यत
असान्त्व्येताम्
असान्त्व्यन्त
मध्यम
असान्त्व्यथाः
असान्त्व्येथाम्
असान्त्व्यध्वम्
उत्तम
असान्त्व्ये
असान्त्व्यावहि
असान्त्व्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सान्त्व्येत
सान्त्व्येयाताम्
सान्त्व्येरन्
मध्यम
सान्त्व्येथाः
सान्त्व्येयाथाम्
सान्त्व्येध्वम्
उत्तम
सान्त्व्येय
सान्त्व्येवहि
सान्त्व्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सान्त्विषीष्ट / सान्त्वयिषीष्ट
सान्त्विषीयास्ताम् / सान्त्वयिषीयास्ताम्
सान्त्विषीरन् / सान्त्वयिषीरन्
मध्यम
सान्त्विषीष्ठाः / सान्त्वयिषीष्ठाः
सान्त्विषीयास्थाम् / सान्त्वयिषीयास्थाम्
सान्त्विषीढ्वम् / सान्त्विषीध्वम् / सान्त्वयिषीढ्वम् / सान्त्वयिषीध्वम्
उत्तम
सान्त्विषीय / सान्त्वयिषीय
सान्त्विषीवहि / सान्त्वयिषीवहि
सान्त्विषीमहि / सान्त्वयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
असान्त्वि
असान्त्विषाताम् / असान्त्वयिषाताम्
असान्त्विषत / असान्त्वयिषत
मध्यम
असान्त्विष्ठाः / असान्त्वयिष्ठाः
असान्त्विषाथाम् / असान्त्वयिषाथाम्
असान्त्विढ्वम् / असान्त्विध्वम् / असान्त्वयिढ्वम् / असान्त्वयिध्वम्
उत्तम
असान्त्विषि / असान्त्वयिषि
असान्त्विष्वहि / असान्त्वयिष्वहि
असान्त्विष्महि / असान्त्वयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
असान्त्विष्यत / असान्त्वयिष्यत
असान्त्विष्येताम् / असान्त्वयिष्येताम्
असान्त्विष्यन्त / असान्त्वयिष्यन्त
मध्यम
असान्त्विष्यथाः / असान्त्वयिष्यथाः
असान्त्विष्येथाम् / असान्त्वयिष्येथाम्
असान्त्विष्यध्वम् / असान्त्वयिष्यध्वम्
उत्तम
असान्त्विष्ये / असान्त्वयिष्ये
असान्त्विष्यावहि / असान्त्वयिष्यावहि
असान्त्विष्यामहि / असान्त्वयिष्यामहि