साधु शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
साधुः
साधू
साधवः
सम्बोधन
साधो
साधू
साधवः
द्वितीया
साधुम्
साधू
साधून्
तृतीया
साधुना
साधुभ्याम्
साधुभिः
चतुर्थी
साधवे
साधुभ्याम्
साधुभ्यः
पञ्चमी
साधोः
साधुभ्याम्
साधुभ्यः
षष्ठी
साधोः
साध्वोः
साधूनाम्
सप्तमी
साधौ
साध्वोः
साधुषु
 
एक
द्वि
बहु
प्रथमा
साधुः
साधू
साधवः
सम्बोधन
साधो
साधू
साधवः
द्वितीया
साधुम्
साधू
साधून्
तृतीया
साधुना
साधुभ्याम्
साधुभिः
चतुर्थी
साधवे
साधुभ्याम्
साधुभ्यः
पञ्चमी
साधोः
साधुभ्याम्
साधुभ्यः
षष्ठी
साधोः
साध्वोः
साधूनाम्
सप्तमी
साधौ
साध्वोः
साधुषु