साधुता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
साधुता
साधुते
साधुताः
सम्बोधन
साधुते
साधुते
साधुताः
द्वितीया
साधुताम्
साधुते
साधुताः
तृतीया
साधुतया
साधुताभ्याम्
साधुताभिः
चतुर्थी
साधुतायै
साधुताभ्याम्
साधुताभ्यः
पञ्चमी
साधुतायाः
साधुताभ्याम्
साधुताभ्यः
षष्ठी
साधुतायाः
साधुतयोः
साधुतानाम्
सप्तमी
साधुतायाम्
साधुतयोः
साधुतासु
 
एक
द्वि
बहु
प्रथमा
साधुता
साधुते
साधुताः
सम्बोधन
साधुते
साधुते
साधुताः
द्वितीया
साधुताम्
साधुते
साधुताः
तृतीया
साधुतया
साधुताभ्याम्
साधुताभिः
चतुर्थी
साधुतायै
साधुताभ्याम्
साधुताभ्यः
पञ्चमी
साधुतायाः
साधुताभ्याम्
साधुताभ्यः
षष्ठी
साधुतायाः
साधुतयोः
साधुतानाम्
सप्तमी
साधुतायाम्
साधुतयोः
साधुतासु