साकर्णक्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
साकर्णक्यः
साकर्णक्यौ
साकर्णक्याः
सम्बोधन
साकर्णक्य
साकर्णक्यौ
साकर्णक्याः
द्वितीया
साकर्णक्यम्
साकर्णक्यौ
साकर्णक्यान्
तृतीया
साकर्णक्येन
साकर्णक्याभ्याम्
साकर्णक्यैः
चतुर्थी
साकर्णक्याय
साकर्णक्याभ्याम्
साकर्णक्येभ्यः
पञ्चमी
साकर्णक्यात् / साकर्णक्याद्
साकर्णक्याभ्याम्
साकर्णक्येभ्यः
षष्ठी
साकर्णक्यस्य
साकर्णक्ययोः
साकर्णक्यानाम्
सप्तमी
साकर्णक्ये
साकर्णक्ययोः
साकर्णक्येषु
 
एक
द्वि
बहु
प्रथमा
साकर्णक्यः
साकर्णक्यौ
साकर्णक्याः
सम्बोधन
साकर्णक्य
साकर्णक्यौ
साकर्णक्याः
द्वितीया
साकर्णक्यम्
साकर्णक्यौ
साकर्णक्यान्
तृतीया
साकर्णक्येन
साकर्णक्याभ्याम्
साकर्णक्यैः
चतुर्थी
साकर्णक्याय
साकर्णक्याभ्याम्
साकर्णक्येभ्यः
पञ्चमी
साकर्णक्यात् / साकर्णक्याद्
साकर्णक्याभ्याम्
साकर्णक्येभ्यः
षष्ठी
साकर्णक्यस्य
साकर्णक्ययोः
साकर्णक्यानाम्
सप्तमी
साकर्णक्ये
साकर्णक्ययोः
साकर्णक्येषु