सांपेषिकी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सांपेषिकी
सांपेषिक्यौ
सांपेषिक्यः
सम्बोधन
सांपेषिकि
सांपेषिक्यौ
सांपेषिक्यः
द्वितीया
सांपेषिकीम्
सांपेषिक्यौ
सांपेषिकीः
तृतीया
सांपेषिक्या
सांपेषिकीभ्याम्
सांपेषिकीभिः
चतुर्थी
सांपेषिक्यै
सांपेषिकीभ्याम्
सांपेषिकीभ्यः
पञ्चमी
सांपेषिक्याः
सांपेषिकीभ्याम्
सांपेषिकीभ्यः
षष्ठी
सांपेषिक्याः
सांपेषिक्योः
सांपेषिकीणाम्
सप्तमी
सांपेषिक्याम्
सांपेषिक्योः
सांपेषिकीषु
 
एक
द्वि
बहु
प्रथमा
सांपेषिकी
सांपेषिक्यौ
सांपेषिक्यः
सम्बोधन
सांपेषिकि
सांपेषिक्यौ
सांपेषिक्यः
द्वितीया
सांपेषिकीम्
सांपेषिक्यौ
सांपेषिकीः
तृतीया
सांपेषिक्या
सांपेषिकीभ्याम्
सांपेषिकीभिः
चतुर्थी
सांपेषिक्यै
सांपेषिकीभ्याम्
सांपेषिकीभ्यः
पञ्चमी
सांपेषिक्याः
सांपेषिकीभ्याम्
सांपेषिकीभ्यः
षष्ठी
सांपेषिक्याः
सांपेषिक्योः
सांपेषिकीणाम्
सप्तमी
सांपेषिक्याम्
सांपेषिक्योः
सांपेषिकीषु


अन्याः