सर्क्ष् धातुरूपाणि - षर्क्षँ आदरे इति केचित् - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सर्क्ष्यते
सर्क्ष्येते
सर्क्ष्यन्ते
मध्यम
सर्क्ष्यसे
सर्क्ष्येथे
सर्क्ष्यध्वे
उत्तम
सर्क्ष्ये
सर्क्ष्यावहे
सर्क्ष्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ससर्क्षे
ससर्क्षाते
ससर्क्षिरे
मध्यम
ससर्क्षिषे
ससर्क्षाथे
ससर्क्षिध्वे
उत्तम
ससर्क्षे
ससर्क्षिवहे
ससर्क्षिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सर्क्षिता
सर्क्षितारौ
सर्क्षितारः
मध्यम
सर्क्षितासे
सर्क्षितासाथे
सर्क्षिताध्वे
उत्तम
सर्क्षिताहे
सर्क्षितास्वहे
सर्क्षितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सर्क्षिष्यते
सर्क्षिष्येते
सर्क्षिष्यन्ते
मध्यम
सर्क्षिष्यसे
सर्क्षिष्येथे
सर्क्षिष्यध्वे
उत्तम
सर्क्षिष्ये
सर्क्षिष्यावहे
सर्क्षिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सर्क्ष्यताम्
सर्क्ष्येताम्
सर्क्ष्यन्ताम्
मध्यम
सर्क्ष्यस्व
सर्क्ष्येथाम्
सर्क्ष्यध्वम्
उत्तम
सर्क्ष्यै
सर्क्ष्यावहै
सर्क्ष्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
असर्क्ष्यत
असर्क्ष्येताम्
असर्क्ष्यन्त
मध्यम
असर्क्ष्यथाः
असर्क्ष्येथाम्
असर्क्ष्यध्वम्
उत्तम
असर्क्ष्ये
असर्क्ष्यावहि
असर्क्ष्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सर्क्ष्येत
सर्क्ष्येयाताम्
सर्क्ष्येरन्
मध्यम
सर्क्ष्येथाः
सर्क्ष्येयाथाम्
सर्क्ष्येध्वम्
उत्तम
सर्क्ष्येय
सर्क्ष्येवहि
सर्क्ष्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सर्क्षिषीष्ट
सर्क्षिषीयास्ताम्
सर्क्षिषीरन्
मध्यम
सर्क्षिषीष्ठाः
सर्क्षिषीयास्थाम्
सर्क्षिषीध्वम्
उत्तम
सर्क्षिषीय
सर्क्षिषीवहि
सर्क्षिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
असर्क्षि
असर्क्षिषाताम्
असर्क्षिषत
मध्यम
असर्क्षिष्ठाः
असर्क्षिषाथाम्
असर्क्षिढ्वम्
उत्तम
असर्क्षिषि
असर्क्षिष्वहि
असर्क्षिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
असर्क्षिष्यत
असर्क्षिष्येताम्
असर्क्षिष्यन्त
मध्यम
असर्क्षिष्यथाः
असर्क्षिष्येथाम्
असर्क्षिष्यध्वम्
उत्तम
असर्क्षिष्ये
असर्क्षिष्यावहि
असर्क्षिष्यामहि