सम् + सेक् धातुरूपाणि - सेकृँ गतौ - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
संसेक्यते
संसेक्येते
संसेक्यन्ते
मध्यम
संसेक्यसे
संसेक्येथे
संसेक्यध्वे
उत्तम
संसेक्ये
संसेक्यावहे
संसेक्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
संसिसेके
संसिसेकाते
संसिसेकिरे
मध्यम
संसिसेकिषे
संसिसेकाथे
संसिसेकिध्वे
उत्तम
संसिसेके
संसिसेकिवहे
संसिसेकिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
संसेकिता
संसेकितारौ
संसेकितारः
मध्यम
संसेकितासे
संसेकितासाथे
संसेकिताध्वे
उत्तम
संसेकिताहे
संसेकितास्वहे
संसेकितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
संसेकिष्यते
संसेकिष्येते
संसेकिष्यन्ते
मध्यम
संसेकिष्यसे
संसेकिष्येथे
संसेकिष्यध्वे
उत्तम
संसेकिष्ये
संसेकिष्यावहे
संसेकिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
संसेक्यताम्
संसेक्येताम्
संसेक्यन्ताम्
मध्यम
संसेक्यस्व
संसेक्येथाम्
संसेक्यध्वम्
उत्तम
संसेक्यै
संसेक्यावहै
संसेक्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
समसेक्यत
समसेक्येताम्
समसेक्यन्त
मध्यम
समसेक्यथाः
समसेक्येथाम्
समसेक्यध्वम्
उत्तम
समसेक्ये
समसेक्यावहि
समसेक्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
संसेक्येत
संसेक्येयाताम्
संसेक्येरन्
मध्यम
संसेक्येथाः
संसेक्येयाथाम्
संसेक्येध्वम्
उत्तम
संसेक्येय
संसेक्येवहि
संसेक्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
संसेकिषीष्ट
संसेकिषीयास्ताम्
संसेकिषीरन्
मध्यम
संसेकिषीष्ठाः
संसेकिषीयास्थाम्
संसेकिषीध्वम्
उत्तम
संसेकिषीय
संसेकिषीवहि
संसेकिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
समसेकि
समसेकिषाताम्
समसेकिषत
मध्यम
समसेकिष्ठाः
समसेकिषाथाम्
समसेकिढ्वम्
उत्तम
समसेकिषि
समसेकिष्वहि
समसेकिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
समसेकिष्यत
समसेकिष्येताम्
समसेकिष्यन्त
मध्यम
समसेकिष्यथाः
समसेकिष्येथाम्
समसेकिष्यध्वम्
उत्तम
समसेकिष्ये
समसेकिष्यावहि
समसेकिष्यामहि