सम् + वृक् धातुरूपाणि - वृकँ आदाने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सव्ँवृक्यते / संवृक्यते
सव्ँवृक्येते / संवृक्येते
सव्ँवृक्यन्ते / संवृक्यन्ते
मध्यम
सव्ँवृक्यसे / संवृक्यसे
सव्ँवृक्येथे / संवृक्येथे
सव्ँवृक्यध्वे / संवृक्यध्वे
उत्तम
सव्ँवृक्ये / संवृक्ये
सव्ँवृक्यावहे / संवृक्यावहे
सव्ँवृक्यामहे / संवृक्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सव्ँववृके / संववृके
सव्ँववृकाते / संववृकाते
सव्ँववृकिरे / संववृकिरे
मध्यम
सव्ँववृकिषे / संववृकिषे
सव्ँववृकाथे / संववृकाथे
सव्ँववृकिध्वे / संववृकिध्वे
उत्तम
सव्ँववृके / संववृके
सव्ँववृकिवहे / संववृकिवहे
सव्ँववृकिमहे / संववृकिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सव्ँवर्किता / संवर्किता
सव्ँवर्कितारौ / संवर्कितारौ
सव्ँवर्कितारः / संवर्कितारः
मध्यम
सव्ँवर्कितासे / संवर्कितासे
सव्ँवर्कितासाथे / संवर्कितासाथे
सव्ँवर्किताध्वे / संवर्किताध्वे
उत्तम
सव्ँवर्किताहे / संवर्किताहे
सव्ँवर्कितास्वहे / संवर्कितास्वहे
सव्ँवर्कितास्महे / संवर्कितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सव्ँवर्किष्यते / संवर्किष्यते
सव्ँवर्किष्येते / संवर्किष्येते
सव्ँवर्किष्यन्ते / संवर्किष्यन्ते
मध्यम
सव्ँवर्किष्यसे / संवर्किष्यसे
सव्ँवर्किष्येथे / संवर्किष्येथे
सव्ँवर्किष्यध्वे / संवर्किष्यध्वे
उत्तम
सव्ँवर्किष्ये / संवर्किष्ये
सव्ँवर्किष्यावहे / संवर्किष्यावहे
सव्ँवर्किष्यामहे / संवर्किष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सव्ँवृक्यताम् / संवृक्यताम्
सव्ँवृक्येताम् / संवृक्येताम्
सव्ँवृक्यन्ताम् / संवृक्यन्ताम्
मध्यम
सव्ँवृक्यस्व / संवृक्यस्व
सव्ँवृक्येथाम् / संवृक्येथाम्
सव्ँवृक्यध्वम् / संवृक्यध्वम्
उत्तम
सव्ँवृक्यै / संवृक्यै
सव्ँवृक्यावहै / संवृक्यावहै
सव्ँवृक्यामहै / संवृक्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
समवृक्यत
समवृक्येताम्
समवृक्यन्त
मध्यम
समवृक्यथाः
समवृक्येथाम्
समवृक्यध्वम्
उत्तम
समवृक्ये
समवृक्यावहि
समवृक्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सव्ँवृक्येत / संवृक्येत
सव्ँवृक्येयाताम् / संवृक्येयाताम्
सव्ँवृक्येरन् / संवृक्येरन्
मध्यम
सव्ँवृक्येथाः / संवृक्येथाः
सव्ँवृक्येयाथाम् / संवृक्येयाथाम्
सव्ँवृक्येध्वम् / संवृक्येध्वम्
उत्तम
सव्ँवृक्येय / संवृक्येय
सव्ँवृक्येवहि / संवृक्येवहि
सव्ँवृक्येमहि / संवृक्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सव्ँवर्किषीष्ट / संवर्किषीष्ट
सव्ँवर्किषीयास्ताम् / संवर्किषीयास्ताम्
सव्ँवर्किषीरन् / संवर्किषीरन्
मध्यम
सव्ँवर्किषीष्ठाः / संवर्किषीष्ठाः
सव्ँवर्किषीयास्थाम् / संवर्किषीयास्थाम्
सव्ँवर्किषीध्वम् / संवर्किषीध्वम्
उत्तम
सव्ँवर्किषीय / संवर्किषीय
सव्ँवर्किषीवहि / संवर्किषीवहि
सव्ँवर्किषीमहि / संवर्किषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
समवर्कि
समवर्किषाताम्
समवर्किषत
मध्यम
समवर्किष्ठाः
समवर्किषाथाम्
समवर्किढ्वम्
उत्तम
समवर्किषि
समवर्किष्वहि
समवर्किष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
समवर्किष्यत
समवर्किष्येताम्
समवर्किष्यन्त
मध्यम
समवर्किष्यथाः
समवर्किष्येथाम्
समवर्किष्यध्वम्
उत्तम
समवर्किष्ये
समवर्किष्यावहि
समवर्किष्यामहि