सम् + वस धातुरूपाणि - वस निवासे - चुरादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सव्ँवस्यते / संवस्यते
सव्ँवस्येते / संवस्येते
सव्ँवस्यन्ते / संवस्यन्ते
मध्यम
सव्ँवस्यसे / संवस्यसे
सव्ँवस्येथे / संवस्येथे
सव्ँवस्यध्वे / संवस्यध्वे
उत्तम
सव्ँवस्ये / संवस्ये
सव्ँवस्यावहे / संवस्यावहे
सव्ँवस्यामहे / संवस्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सव्ँवसयांचक्रे / संवसयाञ्चक्रे / संवसयांचक्रे / सव्ँवसयांबभूवे / संवसयाम्बभूवे / संवसयांबभूवे / सव्ँवसयामाहे / संवसयामाहे
सव्ँवसयांचक्राते / संवसयाञ्चक्राते / संवसयांचक्राते / सव्ँवसयांबभूवाते / संवसयाम्बभूवाते / संवसयांबभूवाते / सव्ँवसयामासाते / संवसयामासाते
सव्ँवसयांचक्रिरे / संवसयाञ्चक्रिरे / संवसयांचक्रिरे / सव्ँवसयांबभूविरे / संवसयाम्बभूविरे / संवसयांबभूविरे / सव्ँवसयामासिरे / संवसयामासिरे
मध्यम
सव्ँवसयांचकृषे / संवसयाञ्चकृषे / संवसयांचकृषे / सव्ँवसयांबभूविषे / संवसयाम्बभूविषे / संवसयांबभूविषे / सव्ँवसयामासिषे / संवसयामासिषे
सव्ँवसयांचक्राथे / संवसयाञ्चक्राथे / संवसयांचक्राथे / सव्ँवसयांबभूवाथे / संवसयाम्बभूवाथे / संवसयांबभूवाथे / सव्ँवसयामासाथे / संवसयामासाथे
सव्ँवसयांचकृढ्वे / संवसयाञ्चकृढ्वे / संवसयांचकृढ्वे / सव्ँवसयांबभूविध्वे / संवसयाम्बभूविध्वे / संवसयांबभूविध्वे / सव्ँवसयांबभूविढ्वे / संवसयाम्बभूविढ्वे / संवसयांबभूविढ्वे / सव्ँवसयामासिध्वे / संवसयामासिध्वे
उत्तम
सव्ँवसयांचक्रे / संवसयाञ्चक्रे / संवसयांचक्रे / सव्ँवसयांबभूवे / संवसयाम्बभूवे / संवसयांबभूवे / सव्ँवसयामाहे / संवसयामाहे
सव्ँवसयांचकृवहे / संवसयाञ्चकृवहे / संवसयांचकृवहे / सव्ँवसयांबभूविवहे / संवसयाम्बभूविवहे / संवसयांबभूविवहे / सव्ँवसयामासिवहे / संवसयामासिवहे
सव्ँवसयांचकृमहे / संवसयाञ्चकृमहे / संवसयांचकृमहे / सव्ँवसयांबभूविमहे / संवसयाम्बभूविमहे / संवसयांबभूविमहे / सव्ँवसयामासिमहे / संवसयामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सव्ँवसिता / संवसिता / सव्ँवसयिता / संवसयिता
सव्ँवसितारौ / संवसितारौ / सव्ँवसयितारौ / संवसयितारौ
सव्ँवसितारः / संवसितारः / सव्ँवसयितारः / संवसयितारः
मध्यम
सव्ँवसितासे / संवसितासे / सव्ँवसयितासे / संवसयितासे
सव्ँवसितासाथे / संवसितासाथे / सव्ँवसयितासाथे / संवसयितासाथे
सव्ँवसिताध्वे / संवसिताध्वे / सव्ँवसयिताध्वे / संवसयिताध्वे
उत्तम
सव्ँवसिताहे / संवसिताहे / सव्ँवसयिताहे / संवसयिताहे
सव्ँवसितास्वहे / संवसितास्वहे / सव्ँवसयितास्वहे / संवसयितास्वहे
सव्ँवसितास्महे / संवसितास्महे / सव्ँवसयितास्महे / संवसयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सव्ँवसिष्यते / संवसिष्यते / सव्ँवसयिष्यते / संवसयिष्यते
सव्ँवसिष्येते / संवसिष्येते / सव्ँवसयिष्येते / संवसयिष्येते
सव्ँवसिष्यन्ते / संवसिष्यन्ते / सव्ँवसयिष्यन्ते / संवसयिष्यन्ते
मध्यम
सव्ँवसिष्यसे / संवसिष्यसे / सव्ँवसयिष्यसे / संवसयिष्यसे
सव्ँवसिष्येथे / संवसिष्येथे / सव्ँवसयिष्येथे / संवसयिष्येथे
सव्ँवसिष्यध्वे / संवसिष्यध्वे / सव्ँवसयिष्यध्वे / संवसयिष्यध्वे
उत्तम
सव्ँवसिष्ये / संवसिष्ये / सव्ँवसयिष्ये / संवसयिष्ये
सव्ँवसिष्यावहे / संवसिष्यावहे / सव्ँवसयिष्यावहे / संवसयिष्यावहे
सव्ँवसिष्यामहे / संवसिष्यामहे / सव्ँवसयिष्यामहे / संवसयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सव्ँवस्यताम् / संवस्यताम्
सव्ँवस्येताम् / संवस्येताम्
सव्ँवस्यन्ताम् / संवस्यन्ताम्
मध्यम
सव्ँवस्यस्व / संवस्यस्व
सव्ँवस्येथाम् / संवस्येथाम्
सव्ँवस्यध्वम् / संवस्यध्वम्
उत्तम
सव्ँवस्यै / संवस्यै
सव्ँवस्यावहै / संवस्यावहै
सव्ँवस्यामहै / संवस्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
समवस्यत
समवस्येताम्
समवस्यन्त
मध्यम
समवस्यथाः
समवस्येथाम्
समवस्यध्वम्
उत्तम
समवस्ये
समवस्यावहि
समवस्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सव्ँवस्येत / संवस्येत
सव्ँवस्येयाताम् / संवस्येयाताम्
सव्ँवस्येरन् / संवस्येरन्
मध्यम
सव्ँवस्येथाः / संवस्येथाः
सव्ँवस्येयाथाम् / संवस्येयाथाम्
सव्ँवस्येध्वम् / संवस्येध्वम्
उत्तम
सव्ँवस्येय / संवस्येय
सव्ँवस्येवहि / संवस्येवहि
सव्ँवस्येमहि / संवस्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सव्ँवसिषीष्ट / संवसिषीष्ट / सव्ँवसयिषीष्ट / संवसयिषीष्ट
सव्ँवसिषीयास्ताम् / संवसिषीयास्ताम् / सव्ँवसयिषीयास्ताम् / संवसयिषीयास्ताम्
सव्ँवसिषीरन् / संवसिषीरन् / सव्ँवसयिषीरन् / संवसयिषीरन्
मध्यम
सव्ँवसिषीष्ठाः / संवसिषीष्ठाः / सव्ँवसयिषीष्ठाः / संवसयिषीष्ठाः
सव्ँवसिषीयास्थाम् / संवसिषीयास्थाम् / सव्ँवसयिषीयास्थाम् / संवसयिषीयास्थाम्
सव्ँवसिषीध्वम् / संवसिषीध्वम् / सव्ँवसयिषीढ्वम् / संवसयिषीढ्वम् / सव्ँवसयिषीध्वम् / संवसयिषीध्वम्
उत्तम
सव्ँवसिषीय / संवसिषीय / सव्ँवसयिषीय / संवसयिषीय
सव्ँवसिषीवहि / संवसिषीवहि / सव्ँवसयिषीवहि / संवसयिषीवहि
सव्ँवसिषीमहि / संवसिषीमहि / सव्ँवसयिषीमहि / संवसयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
समवसि
समवसिषाताम् / समवसयिषाताम्
समवसिषत / समवसयिषत
मध्यम
समवसिष्ठाः / समवसयिष्ठाः
समवसिषाथाम् / समवसयिषाथाम्
समवसिढ्वम् / समवसयिढ्वम् / समवसयिध्वम्
उत्तम
समवसिषि / समवसयिषि
समवसिष्वहि / समवसयिष्वहि
समवसिष्महि / समवसयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
समवसिष्यत / समवसयिष्यत
समवसिष्येताम् / समवसयिष्येताम्
समवसिष्यन्त / समवसयिष्यन्त
मध्यम
समवसिष्यथाः / समवसयिष्यथाः
समवसिष्येथाम् / समवसयिष्येथाम्
समवसिष्यध्वम् / समवसयिष्यध्वम्
उत्तम
समवसिष्ये / समवसयिष्ये
समवसिष्यावहि / समवसयिष्यावहि
समवसिष्यामहि / समवसयिष्यामहि