सम् + वस धातुरूपाणि - वस निवासे - चुरादिः - कर्तरि प्रयोगः


 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सव्ँवसयति / संवसयति
सव्ँवसयतः / संवसयतः
सव्ँवसयन्ति / संवसयन्ति
मध्यम
सव्ँवसयसि / संवसयसि
सव्ँवसयथः / संवसयथः
सव्ँवसयथ / संवसयथ
उत्तम
सव्ँवसयामि / संवसयामि
सव्ँवसयावः / संवसयावः
सव्ँवसयामः / संवसयामः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सव्ँवसयते / संवसयते
सव्ँवसयेते / संवसयेते
सव्ँवसयन्ते / संवसयन्ते
मध्यम
सव्ँवसयसे / संवसयसे
सव्ँवसयेथे / संवसयेथे
सव्ँवसयध्वे / संवसयध्वे
उत्तम
सव्ँवसये / संवसये
सव्ँवसयावहे / संवसयावहे
सव्ँवसयामहे / संवसयामहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सव्ँवसयांचकार / संवसयाञ्चकार / संवसयांचकार / सव्ँवसयांबभूव / संवसयाम्बभूव / संवसयांबभूव / सव्ँवसयामास / संवसयामास
सव्ँवसयांचक्रतुः / संवसयाञ्चक्रतुः / संवसयांचक्रतुः / सव्ँवसयांबभूवतुः / संवसयाम्बभूवतुः / संवसयांबभूवतुः / सव्ँवसयामासतुः / संवसयामासतुः
सव्ँवसयांचक्रुः / संवसयाञ्चक्रुः / संवसयांचक्रुः / सव्ँवसयांबभूवुः / संवसयाम्बभूवुः / संवसयांबभूवुः / सव्ँवसयामासुः / संवसयामासुः
मध्यम
सव्ँवसयांचकर्थ / संवसयाञ्चकर्थ / संवसयांचकर्थ / सव्ँवसयांबभूविथ / संवसयाम्बभूविथ / संवसयांबभूविथ / सव्ँवसयामासिथ / संवसयामासिथ
सव्ँवसयांचक्रथुः / संवसयाञ्चक्रथुः / संवसयांचक्रथुः / सव्ँवसयांबभूवथुः / संवसयाम्बभूवथुः / संवसयांबभूवथुः / सव्ँवसयामासथुः / संवसयामासथुः
सव्ँवसयांचक्र / संवसयाञ्चक्र / संवसयांचक्र / सव्ँवसयांबभूव / संवसयाम्बभूव / संवसयांबभूव / सव्ँवसयामास / संवसयामास
उत्तम
सव्ँवसयांचकर / संवसयाञ्चकर / संवसयांचकर / सव्ँवसयांचकार / संवसयाञ्चकार / संवसयांचकार / सव्ँवसयांबभूव / संवसयाम्बभूव / संवसयांबभूव / सव्ँवसयामास / संवसयामास
सव्ँवसयांचकृव / संवसयाञ्चकृव / संवसयांचकृव / सव्ँवसयांबभूविव / संवसयाम्बभूविव / संवसयांबभूविव / सव्ँवसयामासिव / संवसयामासिव
सव्ँवसयांचकृम / संवसयाञ्चकृम / संवसयांचकृम / सव्ँवसयांबभूविम / संवसयाम्बभूविम / संवसयांबभूविम / सव्ँवसयामासिम / संवसयामासिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सव्ँवसयांचक्रे / संवसयाञ्चक्रे / संवसयांचक्रे / सव्ँवसयांबभूव / संवसयाम्बभूव / संवसयांबभूव / सव्ँवसयामास / संवसयामास
सव्ँवसयांचक्राते / संवसयाञ्चक्राते / संवसयांचक्राते / सव्ँवसयांबभूवतुः / संवसयाम्बभूवतुः / संवसयांबभूवतुः / सव्ँवसयामासतुः / संवसयामासतुः
सव्ँवसयांचक्रिरे / संवसयाञ्चक्रिरे / संवसयांचक्रिरे / सव्ँवसयांबभूवुः / संवसयाम्बभूवुः / संवसयांबभूवुः / सव्ँवसयामासुः / संवसयामासुः
मध्यम
सव्ँवसयांचकृषे / संवसयाञ्चकृषे / संवसयांचकृषे / सव्ँवसयांबभूविथ / संवसयाम्बभूविथ / संवसयांबभूविथ / सव्ँवसयामासिथ / संवसयामासिथ
सव्ँवसयांचक्राथे / संवसयाञ्चक्राथे / संवसयांचक्राथे / सव्ँवसयांबभूवथुः / संवसयाम्बभूवथुः / संवसयांबभूवथुः / सव्ँवसयामासथुः / संवसयामासथुः
सव्ँवसयांचकृढ्वे / संवसयाञ्चकृढ्वे / संवसयांचकृढ्वे / सव्ँवसयांबभूव / संवसयाम्बभूव / संवसयांबभूव / सव्ँवसयामास / संवसयामास
उत्तम
सव्ँवसयांचक्रे / संवसयाञ्चक्रे / संवसयांचक्रे / सव्ँवसयांबभूव / संवसयाम्बभूव / संवसयांबभूव / सव्ँवसयामास / संवसयामास
सव्ँवसयांचकृवहे / संवसयाञ्चकृवहे / संवसयांचकृवहे / सव्ँवसयांबभूविव / संवसयाम्बभूविव / संवसयांबभूविव / सव्ँवसयामासिव / संवसयामासिव
सव्ँवसयांचकृमहे / संवसयाञ्चकृमहे / संवसयांचकृमहे / सव्ँवसयांबभूविम / संवसयाम्बभूविम / संवसयांबभूविम / सव्ँवसयामासिम / संवसयामासिम
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सव्ँवसयिता / संवसयिता
सव्ँवसयितारौ / संवसयितारौ
सव्ँवसयितारः / संवसयितारः
मध्यम
सव्ँवसयितासि / संवसयितासि
सव्ँवसयितास्थः / संवसयितास्थः
सव्ँवसयितास्थ / संवसयितास्थ
उत्तम
सव्ँवसयितास्मि / संवसयितास्मि
सव्ँवसयितास्वः / संवसयितास्वः
सव्ँवसयितास्मः / संवसयितास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सव्ँवसयिता / संवसयिता
सव्ँवसयितारौ / संवसयितारौ
सव्ँवसयितारः / संवसयितारः
मध्यम
सव्ँवसयितासे / संवसयितासे
सव्ँवसयितासाथे / संवसयितासाथे
सव्ँवसयिताध्वे / संवसयिताध्वे
उत्तम
सव्ँवसयिताहे / संवसयिताहे
सव्ँवसयितास्वहे / संवसयितास्वहे
सव्ँवसयितास्महे / संवसयितास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सव्ँवसयिष्यति / संवसयिष्यति
सव्ँवसयिष्यतः / संवसयिष्यतः
सव्ँवसयिष्यन्ति / संवसयिष्यन्ति
मध्यम
सव्ँवसयिष्यसि / संवसयिष्यसि
सव्ँवसयिष्यथः / संवसयिष्यथः
सव्ँवसयिष्यथ / संवसयिष्यथ
उत्तम
सव्ँवसयिष्यामि / संवसयिष्यामि
सव्ँवसयिष्यावः / संवसयिष्यावः
सव्ँवसयिष्यामः / संवसयिष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सव्ँवसयिष्यते / संवसयिष्यते
सव्ँवसयिष्येते / संवसयिष्येते
सव्ँवसयिष्यन्ते / संवसयिष्यन्ते
मध्यम
सव्ँवसयिष्यसे / संवसयिष्यसे
सव्ँवसयिष्येथे / संवसयिष्येथे
सव्ँवसयिष्यध्वे / संवसयिष्यध्वे
उत्तम
सव्ँवसयिष्ये / संवसयिष्ये
सव्ँवसयिष्यावहे / संवसयिष्यावहे
सव्ँवसयिष्यामहे / संवसयिष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सव्ँवसयतात् / संवसयतात् / सव्ँवसयताद् / संवसयताद् / सव्ँवसयतु / संवसयतु
सव्ँवसयताम् / संवसयताम्
सव्ँवसयन्तु / संवसयन्तु
मध्यम
सव्ँवसयतात् / संवसयतात् / सव्ँवसयताद् / संवसयताद् / सव्ँवसय / संवसय
सव्ँवसयतम् / संवसयतम्
सव्ँवसयत / संवसयत
उत्तम
सव्ँवसयानि / संवसयानि
सव्ँवसयाव / संवसयाव
सव्ँवसयाम / संवसयाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सव्ँवसयताम् / संवसयताम्
सव्ँवसयेताम् / संवसयेताम्
सव्ँवसयन्ताम् / संवसयन्ताम्
मध्यम
सव्ँवसयस्व / संवसयस्व
सव्ँवसयेथाम् / संवसयेथाम्
सव्ँवसयध्वम् / संवसयध्वम्
उत्तम
सव्ँवसयै / संवसयै
सव्ँवसयावहै / संवसयावहै
सव्ँवसयामहै / संवसयामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
समवसयत् / समवसयद्
समवसयताम्
समवसयन्
मध्यम
समवसयः
समवसयतम्
समवसयत
उत्तम
समवसयम्
समवसयाव
समवसयाम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समवसयत
समवसयेताम्
समवसयन्त
मध्यम
समवसयथाः
समवसयेथाम्
समवसयध्वम्
उत्तम
समवसये
समवसयावहि
समवसयामहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सव्ँवसयेत् / संवसयेत् / सव्ँवसयेद् / संवसयेद्
सव्ँवसयेताम् / संवसयेताम्
सव्ँवसयेयुः / संवसयेयुः
मध्यम
सव्ँवसयेः / संवसयेः
सव्ँवसयेतम् / संवसयेतम्
सव्ँवसयेत / संवसयेत
उत्तम
सव्ँवसयेयम् / संवसयेयम्
सव्ँवसयेव / संवसयेव
सव्ँवसयेम / संवसयेम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सव्ँवसयेत / संवसयेत
सव्ँवसयेयाताम् / संवसयेयाताम्
सव्ँवसयेरन् / संवसयेरन्
मध्यम
सव्ँवसयेथाः / संवसयेथाः
सव्ँवसयेयाथाम् / संवसयेयाथाम्
सव्ँवसयेध्वम् / संवसयेध्वम्
उत्तम
सव्ँवसयेय / संवसयेय
सव्ँवसयेवहि / संवसयेवहि
सव्ँवसयेमहि / संवसयेमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सव्ँवस्यात् / संवस्यात् / सव्ँवस्याद् / संवस्याद्
सव्ँवस्यास्ताम् / संवस्यास्ताम्
सव्ँवस्यासुः / संवस्यासुः
मध्यम
सव्ँवस्याः / संवस्याः
सव्ँवस्यास्तम् / संवस्यास्तम्
सव्ँवस्यास्त / संवस्यास्त
उत्तम
सव्ँवस्यासम् / संवस्यासम्
सव्ँवस्यास्व / संवस्यास्व
सव्ँवस्यास्म / संवस्यास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सव्ँवसयिषीष्ट / संवसयिषीष्ट
सव्ँवसयिषीयास्ताम् / संवसयिषीयास्ताम्
सव्ँवसयिषीरन् / संवसयिषीरन्
मध्यम
सव्ँवसयिषीष्ठाः / संवसयिषीष्ठाः
सव्ँवसयिषीयास्थाम् / संवसयिषीयास्थाम्
सव्ँवसयिषीढ्वम् / संवसयिषीढ्वम् / सव्ँवसयिषीध्वम् / संवसयिषीध्वम्
उत्तम
सव्ँवसयिषीय / संवसयिषीय
सव्ँवसयिषीवहि / संवसयिषीवहि
सव्ँवसयिषीमहि / संवसयिषीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
समववसत् / समववसद्
समववसताम्
समववसन्
मध्यम
समववसः
समववसतम्
समववसत
उत्तम
समववसम्
समववसाव
समववसाम
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समववसत
समववसेताम्
समववसन्त
मध्यम
समववसथाः
समववसेथाम्
समववसध्वम्
उत्तम
समववसे
समववसावहि
समववसामहि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
समवसयिष्यत् / समवसयिष्यद्
समवसयिष्यताम्
समवसयिष्यन्
मध्यम
समवसयिष्यः
समवसयिष्यतम्
समवसयिष्यत
उत्तम
समवसयिष्यम्
समवसयिष्याव
समवसयिष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समवसयिष्यत
समवसयिष्येताम्
समवसयिष्यन्त
मध्यम
समवसयिष्यथाः
समवसयिष्येथाम्
समवसयिष्यध्वम्
उत्तम
समवसयिष्ये
समवसयिष्यावहि
समवसयिष्यामहि