सम् + लिङ्ख् धातुरूपाणि - लिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सल्ँलिङ्ख्यते / संलिङ्ख्यते
सल्ँलिङ्ख्येते / संलिङ्ख्येते
सल्ँलिङ्ख्यन्ते / संलिङ्ख्यन्ते
मध्यम
सल्ँलिङ्ख्यसे / संलिङ्ख्यसे
सल्ँलिङ्ख्येथे / संलिङ्ख्येथे
सल्ँलिङ्ख्यध्वे / संलिङ्ख्यध्वे
उत्तम
सल्ँलिङ्ख्ये / संलिङ्ख्ये
सल्ँलिङ्ख्यावहे / संलिङ्ख्यावहे
सल्ँलिङ्ख्यामहे / संलिङ्ख्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सल्ँलिलिङ्खे / संलिलिङ्खे
सल्ँलिलिङ्खाते / संलिलिङ्खाते
सल्ँलिलिङ्खिरे / संलिलिङ्खिरे
मध्यम
सल्ँलिलिङ्खिषे / संलिलिङ्खिषे
सल्ँलिलिङ्खाथे / संलिलिङ्खाथे
सल्ँलिलिङ्खिध्वे / संलिलिङ्खिध्वे
उत्तम
सल्ँलिलिङ्खे / संलिलिङ्खे
सल्ँलिलिङ्खिवहे / संलिलिङ्खिवहे
सल्ँलिलिङ्खिमहे / संलिलिङ्खिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सल्ँलिङ्खिता / संलिङ्खिता
सल्ँलिङ्खितारौ / संलिङ्खितारौ
सल्ँलिङ्खितारः / संलिङ्खितारः
मध्यम
सल्ँलिङ्खितासे / संलिङ्खितासे
सल्ँलिङ्खितासाथे / संलिङ्खितासाथे
सल्ँलिङ्खिताध्वे / संलिङ्खिताध्वे
उत्तम
सल्ँलिङ्खिताहे / संलिङ्खिताहे
सल्ँलिङ्खितास्वहे / संलिङ्खितास्वहे
सल्ँलिङ्खितास्महे / संलिङ्खितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सल्ँलिङ्खिष्यते / संलिङ्खिष्यते
सल्ँलिङ्खिष्येते / संलिङ्खिष्येते
सल्ँलिङ्खिष्यन्ते / संलिङ्खिष्यन्ते
मध्यम
सल्ँलिङ्खिष्यसे / संलिङ्खिष्यसे
सल्ँलिङ्खिष्येथे / संलिङ्खिष्येथे
सल्ँलिङ्खिष्यध्वे / संलिङ्खिष्यध्वे
उत्तम
सल्ँलिङ्खिष्ये / संलिङ्खिष्ये
सल्ँलिङ्खिष्यावहे / संलिङ्खिष्यावहे
सल्ँलिङ्खिष्यामहे / संलिङ्खिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सल्ँलिङ्ख्यताम् / संलिङ्ख्यताम्
सल्ँलिङ्ख्येताम् / संलिङ्ख्येताम्
सल्ँलिङ्ख्यन्ताम् / संलिङ्ख्यन्ताम्
मध्यम
सल्ँलिङ्ख्यस्व / संलिङ्ख्यस्व
सल्ँलिङ्ख्येथाम् / संलिङ्ख्येथाम्
सल्ँलिङ्ख्यध्वम् / संलिङ्ख्यध्वम्
उत्तम
सल्ँलिङ्ख्यै / संलिङ्ख्यै
सल्ँलिङ्ख्यावहै / संलिङ्ख्यावहै
सल्ँलिङ्ख्यामहै / संलिङ्ख्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
समलिङ्ख्यत
समलिङ्ख्येताम्
समलिङ्ख्यन्त
मध्यम
समलिङ्ख्यथाः
समलिङ्ख्येथाम्
समलिङ्ख्यध्वम्
उत्तम
समलिङ्ख्ये
समलिङ्ख्यावहि
समलिङ्ख्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सल्ँलिङ्ख्येत / संलिङ्ख्येत
सल्ँलिङ्ख्येयाताम् / संलिङ्ख्येयाताम्
सल्ँलिङ्ख्येरन् / संलिङ्ख्येरन्
मध्यम
सल्ँलिङ्ख्येथाः / संलिङ्ख्येथाः
सल्ँलिङ्ख्येयाथाम् / संलिङ्ख्येयाथाम्
सल्ँलिङ्ख्येध्वम् / संलिङ्ख्येध्वम्
उत्तम
सल्ँलिङ्ख्येय / संलिङ्ख्येय
सल्ँलिङ्ख्येवहि / संलिङ्ख्येवहि
सल्ँलिङ्ख्येमहि / संलिङ्ख्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सल्ँलिङ्खिषीष्ट / संलिङ्खिषीष्ट
सल्ँलिङ्खिषीयास्ताम् / संलिङ्खिषीयास्ताम्
सल्ँलिङ्खिषीरन् / संलिङ्खिषीरन्
मध्यम
सल्ँलिङ्खिषीष्ठाः / संलिङ्खिषीष्ठाः
सल्ँलिङ्खिषीयास्थाम् / संलिङ्खिषीयास्थाम्
सल्ँलिङ्खिषीध्वम् / संलिङ्खिषीध्वम्
उत्तम
सल्ँलिङ्खिषीय / संलिङ्खिषीय
सल्ँलिङ्खिषीवहि / संलिङ्खिषीवहि
सल्ँलिङ्खिषीमहि / संलिङ्खिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
समलिङ्खि
समलिङ्खिषाताम्
समलिङ्खिषत
मध्यम
समलिङ्खिष्ठाः
समलिङ्खिषाथाम्
समलिङ्खिढ्वम्
उत्तम
समलिङ्खिषि
समलिङ्खिष्वहि
समलिङ्खिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
समलिङ्खिष्यत
समलिङ्खिष्येताम्
समलिङ्खिष्यन्त
मध्यम
समलिङ्खिष्यथाः
समलिङ्खिष्येथाम्
समलिङ्खिष्यध्वम्
उत्तम
समलिङ्खिष्ये
समलिङ्खिष्यावहि
समलिङ्खिष्यामहि