सम् + लाख् धातुरूपाणि - लाखृँ शोषणालमर्थ्योः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सल्ँलाख्यते / संलाख्यते
सल्ँलाख्येते / संलाख्येते
सल्ँलाख्यन्ते / संलाख्यन्ते
मध्यम
सल्ँलाख्यसे / संलाख्यसे
सल्ँलाख्येथे / संलाख्येथे
सल्ँलाख्यध्वे / संलाख्यध्वे
उत्तम
सल्ँलाख्ये / संलाख्ये
सल्ँलाख्यावहे / संलाख्यावहे
सल्ँलाख्यामहे / संलाख्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सल्ँललाखे / संललाखे
सल्ँललाखाते / संललाखाते
सल्ँललाखिरे / संललाखिरे
मध्यम
सल्ँललाखिषे / संललाखिषे
सल्ँललाखाथे / संललाखाथे
सल्ँललाखिध्वे / संललाखिध्वे
उत्तम
सल्ँललाखे / संललाखे
सल्ँललाखिवहे / संललाखिवहे
सल्ँललाखिमहे / संललाखिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सल्ँलाखिता / संलाखिता
सल्ँलाखितारौ / संलाखितारौ
सल्ँलाखितारः / संलाखितारः
मध्यम
सल्ँलाखितासे / संलाखितासे
सल्ँलाखितासाथे / संलाखितासाथे
सल्ँलाखिताध्वे / संलाखिताध्वे
उत्तम
सल्ँलाखिताहे / संलाखिताहे
सल्ँलाखितास्वहे / संलाखितास्वहे
सल्ँलाखितास्महे / संलाखितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सल्ँलाखिष्यते / संलाखिष्यते
सल्ँलाखिष्येते / संलाखिष्येते
सल्ँलाखिष्यन्ते / संलाखिष्यन्ते
मध्यम
सल्ँलाखिष्यसे / संलाखिष्यसे
सल्ँलाखिष्येथे / संलाखिष्येथे
सल्ँलाखिष्यध्वे / संलाखिष्यध्वे
उत्तम
सल्ँलाखिष्ये / संलाखिष्ये
सल्ँलाखिष्यावहे / संलाखिष्यावहे
सल्ँलाखिष्यामहे / संलाखिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सल्ँलाख्यताम् / संलाख्यताम्
सल्ँलाख्येताम् / संलाख्येताम्
सल्ँलाख्यन्ताम् / संलाख्यन्ताम्
मध्यम
सल्ँलाख्यस्व / संलाख्यस्व
सल्ँलाख्येथाम् / संलाख्येथाम्
सल्ँलाख्यध्वम् / संलाख्यध्वम्
उत्तम
सल्ँलाख्यै / संलाख्यै
सल्ँलाख्यावहै / संलाख्यावहै
सल्ँलाख्यामहै / संलाख्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
समलाख्यत
समलाख्येताम्
समलाख्यन्त
मध्यम
समलाख्यथाः
समलाख्येथाम्
समलाख्यध्वम्
उत्तम
समलाख्ये
समलाख्यावहि
समलाख्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सल्ँलाख्येत / संलाख्येत
सल्ँलाख्येयाताम् / संलाख्येयाताम्
सल्ँलाख्येरन् / संलाख्येरन्
मध्यम
सल्ँलाख्येथाः / संलाख्येथाः
सल्ँलाख्येयाथाम् / संलाख्येयाथाम्
सल्ँलाख्येध्वम् / संलाख्येध्वम्
उत्तम
सल्ँलाख्येय / संलाख्येय
सल्ँलाख्येवहि / संलाख्येवहि
सल्ँलाख्येमहि / संलाख्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सल्ँलाखिषीष्ट / संलाखिषीष्ट
सल्ँलाखिषीयास्ताम् / संलाखिषीयास्ताम्
सल्ँलाखिषीरन् / संलाखिषीरन्
मध्यम
सल्ँलाखिषीष्ठाः / संलाखिषीष्ठाः
सल्ँलाखिषीयास्थाम् / संलाखिषीयास्थाम्
सल्ँलाखिषीध्वम् / संलाखिषीध्वम्
उत्तम
सल्ँलाखिषीय / संलाखिषीय
सल्ँलाखिषीवहि / संलाखिषीवहि
सल्ँलाखिषीमहि / संलाखिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
समलाखि
समलाखिषाताम्
समलाखिषत
मध्यम
समलाखिष्ठाः
समलाखिषाथाम्
समलाखिढ्वम्
उत्तम
समलाखिषि
समलाखिष्वहि
समलाखिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
समलाखिष्यत
समलाखिष्येताम्
समलाखिष्यन्त
मध्यम
समलाखिष्यथाः
समलाखिष्येथाम्
समलाखिष्यध्वम्
उत्तम
समलाखिष्ये
समलाखिष्यावहि
समलाखिष्यामहि