सम् + युत् धातुरूपाणि - युतृँ भासणे - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सय्ँयुत्यते / संयुत्यते
सय्ँयुत्येते / संयुत्येते
सय्ँयुत्यन्ते / संयुत्यन्ते
मध्यम
सय्ँयुत्यसे / संयुत्यसे
सय्ँयुत्येथे / संयुत्येथे
सय्ँयुत्यध्वे / संयुत्यध्वे
उत्तम
सय्ँयुत्ये / संयुत्ये
सय्ँयुत्यावहे / संयुत्यावहे
सय्ँयुत्यामहे / संयुत्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सय्ँयुयुते / संयुयुते
सय्ँयुयुताते / संयुयुताते
सय्ँयुयुतिरे / संयुयुतिरे
मध्यम
सय्ँयुयुतिषे / संयुयुतिषे
सय्ँयुयुताथे / संयुयुताथे
सय्ँयुयुतिध्वे / संयुयुतिध्वे
उत्तम
सय्ँयुयुते / संयुयुते
सय्ँयुयुतिवहे / संयुयुतिवहे
सय्ँयुयुतिमहे / संयुयुतिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सय्ँयोतिता / संयोतिता
सय्ँयोतितारौ / संयोतितारौ
सय्ँयोतितारः / संयोतितारः
मध्यम
सय्ँयोतितासे / संयोतितासे
सय्ँयोतितासाथे / संयोतितासाथे
सय्ँयोतिताध्वे / संयोतिताध्वे
उत्तम
सय्ँयोतिताहे / संयोतिताहे
सय्ँयोतितास्वहे / संयोतितास्वहे
सय्ँयोतितास्महे / संयोतितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सय्ँयोतिष्यते / संयोतिष्यते
सय्ँयोतिष्येते / संयोतिष्येते
सय्ँयोतिष्यन्ते / संयोतिष्यन्ते
मध्यम
सय्ँयोतिष्यसे / संयोतिष्यसे
सय्ँयोतिष्येथे / संयोतिष्येथे
सय्ँयोतिष्यध्वे / संयोतिष्यध्वे
उत्तम
सय्ँयोतिष्ये / संयोतिष्ये
सय्ँयोतिष्यावहे / संयोतिष्यावहे
सय्ँयोतिष्यामहे / संयोतिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सय्ँयुत्यताम् / संयुत्यताम्
सय्ँयुत्येताम् / संयुत्येताम्
सय्ँयुत्यन्ताम् / संयुत्यन्ताम्
मध्यम
सय्ँयुत्यस्व / संयुत्यस्व
सय्ँयुत्येथाम् / संयुत्येथाम्
सय्ँयुत्यध्वम् / संयुत्यध्वम्
उत्तम
सय्ँयुत्यै / संयुत्यै
सय्ँयुत्यावहै / संयुत्यावहै
सय्ँयुत्यामहै / संयुत्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
समयुत्यत
समयुत्येताम्
समयुत्यन्त
मध्यम
समयुत्यथाः
समयुत्येथाम्
समयुत्यध्वम्
उत्तम
समयुत्ये
समयुत्यावहि
समयुत्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सय्ँयुत्येत / संयुत्येत
सय्ँयुत्येयाताम् / संयुत्येयाताम्
सय्ँयुत्येरन् / संयुत्येरन्
मध्यम
सय्ँयुत्येथाः / संयुत्येथाः
सय्ँयुत्येयाथाम् / संयुत्येयाथाम्
सय्ँयुत्येध्वम् / संयुत्येध्वम्
उत्तम
सय्ँयुत्येय / संयुत्येय
सय्ँयुत्येवहि / संयुत्येवहि
सय्ँयुत्येमहि / संयुत्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सय्ँयोतिषीष्ट / संयोतिषीष्ट
सय्ँयोतिषीयास्ताम् / संयोतिषीयास्ताम्
सय्ँयोतिषीरन् / संयोतिषीरन्
मध्यम
सय्ँयोतिषीष्ठाः / संयोतिषीष्ठाः
सय्ँयोतिषीयास्थाम् / संयोतिषीयास्थाम्
सय्ँयोतिषीध्वम् / संयोतिषीध्वम्
उत्तम
सय्ँयोतिषीय / संयोतिषीय
सय्ँयोतिषीवहि / संयोतिषीवहि
सय्ँयोतिषीमहि / संयोतिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
समयोति
समयोतिषाताम्
समयोतिषत
मध्यम
समयोतिष्ठाः
समयोतिषाथाम्
समयोतिढ्वम्
उत्तम
समयोतिषि
समयोतिष्वहि
समयोतिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
समयोतिष्यत
समयोतिष्येताम्
समयोतिष्यन्त
मध्यम
समयोतिष्यथाः
समयोतिष्येथाम्
समयोतिष्यध्वम्
उत्तम
समयोतिष्ये
समयोतिष्यावहि
समयोतिष्यामहि