सम् + मङ्ख् धातुरूपाणि - मखिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सम्मङ्ख्यते / संमङ्ख्यते
सम्मङ्ख्येते / संमङ्ख्येते
सम्मङ्ख्यन्ते / संमङ्ख्यन्ते
मध्यम
सम्मङ्ख्यसे / संमङ्ख्यसे
सम्मङ्ख्येथे / संमङ्ख्येथे
सम्मङ्ख्यध्वे / संमङ्ख्यध्वे
उत्तम
सम्मङ्ख्ये / संमङ्ख्ये
सम्मङ्ख्यावहे / संमङ्ख्यावहे
सम्मङ्ख्यामहे / संमङ्ख्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सम्ममङ्खे / संममङ्खे
सम्ममङ्खाते / संममङ्खाते
सम्ममङ्खिरे / संममङ्खिरे
मध्यम
सम्ममङ्खिषे / संममङ्खिषे
सम्ममङ्खाथे / संममङ्खाथे
सम्ममङ्खिध्वे / संममङ्खिध्वे
उत्तम
सम्ममङ्खे / संममङ्खे
सम्ममङ्खिवहे / संममङ्खिवहे
सम्ममङ्खिमहे / संममङ्खिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सम्मङ्खिता / संमङ्खिता
सम्मङ्खितारौ / संमङ्खितारौ
सम्मङ्खितारः / संमङ्खितारः
मध्यम
सम्मङ्खितासे / संमङ्खितासे
सम्मङ्खितासाथे / संमङ्खितासाथे
सम्मङ्खिताध्वे / संमङ्खिताध्वे
उत्तम
सम्मङ्खिताहे / संमङ्खिताहे
सम्मङ्खितास्वहे / संमङ्खितास्वहे
सम्मङ्खितास्महे / संमङ्खितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सम्मङ्खिष्यते / संमङ्खिष्यते
सम्मङ्खिष्येते / संमङ्खिष्येते
सम्मङ्खिष्यन्ते / संमङ्खिष्यन्ते
मध्यम
सम्मङ्खिष्यसे / संमङ्खिष्यसे
सम्मङ्खिष्येथे / संमङ्खिष्येथे
सम्मङ्खिष्यध्वे / संमङ्खिष्यध्वे
उत्तम
सम्मङ्खिष्ये / संमङ्खिष्ये
सम्मङ्खिष्यावहे / संमङ्खिष्यावहे
सम्मङ्खिष्यामहे / संमङ्खिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सम्मङ्ख्यताम् / संमङ्ख्यताम्
सम्मङ्ख्येताम् / संमङ्ख्येताम्
सम्मङ्ख्यन्ताम् / संमङ्ख्यन्ताम्
मध्यम
सम्मङ्ख्यस्व / संमङ्ख्यस्व
सम्मङ्ख्येथाम् / संमङ्ख्येथाम्
सम्मङ्ख्यध्वम् / संमङ्ख्यध्वम्
उत्तम
सम्मङ्ख्यै / संमङ्ख्यै
सम्मङ्ख्यावहै / संमङ्ख्यावहै
सम्मङ्ख्यामहै / संमङ्ख्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
सममङ्ख्यत
सममङ्ख्येताम्
सममङ्ख्यन्त
मध्यम
सममङ्ख्यथाः
सममङ्ख्येथाम्
सममङ्ख्यध्वम्
उत्तम
सममङ्ख्ये
सममङ्ख्यावहि
सममङ्ख्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सम्मङ्ख्येत / संमङ्ख्येत
सम्मङ्ख्येयाताम् / संमङ्ख्येयाताम्
सम्मङ्ख्येरन् / संमङ्ख्येरन्
मध्यम
सम्मङ्ख्येथाः / संमङ्ख्येथाः
सम्मङ्ख्येयाथाम् / संमङ्ख्येयाथाम्
सम्मङ्ख्येध्वम् / संमङ्ख्येध्वम्
उत्तम
सम्मङ्ख्येय / संमङ्ख्येय
सम्मङ्ख्येवहि / संमङ्ख्येवहि
सम्मङ्ख्येमहि / संमङ्ख्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सम्मङ्खिषीष्ट / संमङ्खिषीष्ट
सम्मङ्खिषीयास्ताम् / संमङ्खिषीयास्ताम्
सम्मङ्खिषीरन् / संमङ्खिषीरन्
मध्यम
सम्मङ्खिषीष्ठाः / संमङ्खिषीष्ठाः
सम्मङ्खिषीयास्थाम् / संमङ्खिषीयास्थाम्
सम्मङ्खिषीध्वम् / संमङ्खिषीध्वम्
उत्तम
सम्मङ्खिषीय / संमङ्खिषीय
सम्मङ्खिषीवहि / संमङ्खिषीवहि
सम्मङ्खिषीमहि / संमङ्खिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
सममङ्खि
सममङ्खिषाताम्
सममङ्खिषत
मध्यम
सममङ्खिष्ठाः
सममङ्खिषाथाम्
सममङ्खिढ्वम्
उत्तम
सममङ्खिषि
सममङ्खिष्वहि
सममङ्खिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
सममङ्खिष्यत
सममङ्खिष्येताम्
सममङ्खिष्यन्त
मध्यम
सममङ्खिष्यथाः
सममङ्खिष्येथाम्
सममङ्खिष्यध्वम्
उत्तम
सममङ्खिष्ये
सममङ्खिष्यावहि
सममङ्खिष्यामहि