सम् + बुङ्ग् धातुरूपाणि - बुगिँ वर्जने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सम्बुङ्ग्यते / संबुङ्ग्यते
सम्बुङ्ग्येते / संबुङ्ग्येते
सम्बुङ्ग्यन्ते / संबुङ्ग्यन्ते
मध्यम
सम्बुङ्ग्यसे / संबुङ्ग्यसे
सम्बुङ्ग्येथे / संबुङ्ग्येथे
सम्बुङ्ग्यध्वे / संबुङ्ग्यध्वे
उत्तम
सम्बुङ्ग्ये / संबुङ्ग्ये
सम्बुङ्ग्यावहे / संबुङ्ग्यावहे
सम्बुङ्ग्यामहे / संबुङ्ग्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सम्बुबुङ्गे / संबुबुङ्गे
सम्बुबुङ्गाते / संबुबुङ्गाते
सम्बुबुङ्गिरे / संबुबुङ्गिरे
मध्यम
सम्बुबुङ्गिषे / संबुबुङ्गिषे
सम्बुबुङ्गाथे / संबुबुङ्गाथे
सम्बुबुङ्गिध्वे / संबुबुङ्गिध्वे
उत्तम
सम्बुबुङ्गे / संबुबुङ्गे
सम्बुबुङ्गिवहे / संबुबुङ्गिवहे
सम्बुबुङ्गिमहे / संबुबुङ्गिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सम्बुङ्गिता / संबुङ्गिता
सम्बुङ्गितारौ / संबुङ्गितारौ
सम्बुङ्गितारः / संबुङ्गितारः
मध्यम
सम्बुङ्गितासे / संबुङ्गितासे
सम्बुङ्गितासाथे / संबुङ्गितासाथे
सम्बुङ्गिताध्वे / संबुङ्गिताध्वे
उत्तम
सम्बुङ्गिताहे / संबुङ्गिताहे
सम्बुङ्गितास्वहे / संबुङ्गितास्वहे
सम्बुङ्गितास्महे / संबुङ्गितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सम्बुङ्गिष्यते / संबुङ्गिष्यते
सम्बुङ्गिष्येते / संबुङ्गिष्येते
सम्बुङ्गिष्यन्ते / संबुङ्गिष्यन्ते
मध्यम
सम्बुङ्गिष्यसे / संबुङ्गिष्यसे
सम्बुङ्गिष्येथे / संबुङ्गिष्येथे
सम्बुङ्गिष्यध्वे / संबुङ्गिष्यध्वे
उत्तम
सम्बुङ्गिष्ये / संबुङ्गिष्ये
सम्बुङ्गिष्यावहे / संबुङ्गिष्यावहे
सम्बुङ्गिष्यामहे / संबुङ्गिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सम्बुङ्ग्यताम् / संबुङ्ग्यताम्
सम्बुङ्ग्येताम् / संबुङ्ग्येताम्
सम्बुङ्ग्यन्ताम् / संबुङ्ग्यन्ताम्
मध्यम
सम्बुङ्ग्यस्व / संबुङ्ग्यस्व
सम्बुङ्ग्येथाम् / संबुङ्ग्येथाम्
सम्बुङ्ग्यध्वम् / संबुङ्ग्यध्वम्
उत्तम
सम्बुङ्ग्यै / संबुङ्ग्यै
सम्बुङ्ग्यावहै / संबुङ्ग्यावहै
सम्बुङ्ग्यामहै / संबुङ्ग्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
समबुङ्ग्यत
समबुङ्ग्येताम्
समबुङ्ग्यन्त
मध्यम
समबुङ्ग्यथाः
समबुङ्ग्येथाम्
समबुङ्ग्यध्वम्
उत्तम
समबुङ्ग्ये
समबुङ्ग्यावहि
समबुङ्ग्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सम्बुङ्ग्येत / संबुङ्ग्येत
सम्बुङ्ग्येयाताम् / संबुङ्ग्येयाताम्
सम्बुङ्ग्येरन् / संबुङ्ग्येरन्
मध्यम
सम्बुङ्ग्येथाः / संबुङ्ग्येथाः
सम्बुङ्ग्येयाथाम् / संबुङ्ग्येयाथाम्
सम्बुङ्ग्येध्वम् / संबुङ्ग्येध्वम्
उत्तम
सम्बुङ्ग्येय / संबुङ्ग्येय
सम्बुङ्ग्येवहि / संबुङ्ग्येवहि
सम्बुङ्ग्येमहि / संबुङ्ग्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सम्बुङ्गिषीष्ट / संबुङ्गिषीष्ट
सम्बुङ्गिषीयास्ताम् / संबुङ्गिषीयास्ताम्
सम्बुङ्गिषीरन् / संबुङ्गिषीरन्
मध्यम
सम्बुङ्गिषीष्ठाः / संबुङ्गिषीष्ठाः
सम्बुङ्गिषीयास्थाम् / संबुङ्गिषीयास्थाम्
सम्बुङ्गिषीध्वम् / संबुङ्गिषीध्वम्
उत्तम
सम्बुङ्गिषीय / संबुङ्गिषीय
सम्बुङ्गिषीवहि / संबुङ्गिषीवहि
सम्बुङ्गिषीमहि / संबुङ्गिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
समबुङ्गि
समबुङ्गिषाताम्
समबुङ्गिषत
मध्यम
समबुङ्गिष्ठाः
समबुङ्गिषाथाम्
समबुङ्गिढ्वम्
उत्तम
समबुङ्गिषि
समबुङ्गिष्वहि
समबुङ्गिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
समबुङ्गिष्यत
समबुङ्गिष्येताम्
समबुङ्गिष्यन्त
मध्यम
समबुङ्गिष्यथाः
समबुङ्गिष्येथाम्
समबुङ्गिष्यध्वम्
उत्तम
समबुङ्गिष्ये
समबुङ्गिष्यावहि
समबुङ्गिष्यामहि