सम् + बुक्क् धातुरूपाणि - बुक्कँ भषणे - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सम्बुक्क्यते / संबुक्क्यते
सम्बुक्क्येते / संबुक्क्येते
सम्बुक्क्यन्ते / संबुक्क्यन्ते
मध्यम
सम्बुक्क्यसे / संबुक्क्यसे
सम्बुक्क्येथे / संबुक्क्येथे
सम्बुक्क्यध्वे / संबुक्क्यध्वे
उत्तम
सम्बुक्क्ये / संबुक्क्ये
सम्बुक्क्यावहे / संबुक्क्यावहे
सम्बुक्क्यामहे / संबुक्क्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सम्बुबुक्के / संबुबुक्के
सम्बुबुक्काते / संबुबुक्काते
सम्बुबुक्किरे / संबुबुक्किरे
मध्यम
सम्बुबुक्किषे / संबुबुक्किषे
सम्बुबुक्काथे / संबुबुक्काथे
सम्बुबुक्किध्वे / संबुबुक्किध्वे
उत्तम
सम्बुबुक्के / संबुबुक्के
सम्बुबुक्किवहे / संबुबुक्किवहे
सम्बुबुक्किमहे / संबुबुक्किमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सम्बुक्किता / संबुक्किता
सम्बुक्कितारौ / संबुक्कितारौ
सम्बुक्कितारः / संबुक्कितारः
मध्यम
सम्बुक्कितासे / संबुक्कितासे
सम्बुक्कितासाथे / संबुक्कितासाथे
सम्बुक्किताध्वे / संबुक्किताध्वे
उत्तम
सम्बुक्किताहे / संबुक्किताहे
सम्बुक्कितास्वहे / संबुक्कितास्वहे
सम्बुक्कितास्महे / संबुक्कितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सम्बुक्किष्यते / संबुक्किष्यते
सम्बुक्किष्येते / संबुक्किष्येते
सम्बुक्किष्यन्ते / संबुक्किष्यन्ते
मध्यम
सम्बुक्किष्यसे / संबुक्किष्यसे
सम्बुक्किष्येथे / संबुक्किष्येथे
सम्बुक्किष्यध्वे / संबुक्किष्यध्वे
उत्तम
सम्बुक्किष्ये / संबुक्किष्ये
सम्बुक्किष्यावहे / संबुक्किष्यावहे
सम्बुक्किष्यामहे / संबुक्किष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सम्बुक्क्यताम् / संबुक्क्यताम्
सम्बुक्क्येताम् / संबुक्क्येताम्
सम्बुक्क्यन्ताम् / संबुक्क्यन्ताम्
मध्यम
सम्बुक्क्यस्व / संबुक्क्यस्व
सम्बुक्क्येथाम् / संबुक्क्येथाम्
सम्बुक्क्यध्वम् / संबुक्क्यध्वम्
उत्तम
सम्बुक्क्यै / संबुक्क्यै
सम्बुक्क्यावहै / संबुक्क्यावहै
सम्बुक्क्यामहै / संबुक्क्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
समबुक्क्यत
समबुक्क्येताम्
समबुक्क्यन्त
मध्यम
समबुक्क्यथाः
समबुक्क्येथाम्
समबुक्क्यध्वम्
उत्तम
समबुक्क्ये
समबुक्क्यावहि
समबुक्क्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सम्बुक्क्येत / संबुक्क्येत
सम्बुक्क्येयाताम् / संबुक्क्येयाताम्
सम्बुक्क्येरन् / संबुक्क्येरन्
मध्यम
सम्बुक्क्येथाः / संबुक्क्येथाः
सम्बुक्क्येयाथाम् / संबुक्क्येयाथाम्
सम्बुक्क्येध्वम् / संबुक्क्येध्वम्
उत्तम
सम्बुक्क्येय / संबुक्क्येय
सम्बुक्क्येवहि / संबुक्क्येवहि
सम्बुक्क्येमहि / संबुक्क्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सम्बुक्किषीष्ट / संबुक्किषीष्ट
सम्बुक्किषीयास्ताम् / संबुक्किषीयास्ताम्
सम्बुक्किषीरन् / संबुक्किषीरन्
मध्यम
सम्बुक्किषीष्ठाः / संबुक्किषीष्ठाः
सम्बुक्किषीयास्थाम् / संबुक्किषीयास्थाम्
सम्बुक्किषीध्वम् / संबुक्किषीध्वम्
उत्तम
सम्बुक्किषीय / संबुक्किषीय
सम्बुक्किषीवहि / संबुक्किषीवहि
सम्बुक्किषीमहि / संबुक्किषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
समबुक्कि
समबुक्किषाताम्
समबुक्किषत
मध्यम
समबुक्किष्ठाः
समबुक्किषाथाम्
समबुक्किढ्वम्
उत्तम
समबुक्किषि
समबुक्किष्वहि
समबुक्किष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
समबुक्किष्यत
समबुक्किष्येताम्
समबुक्किष्यन्त
मध्यम
समबुक्किष्यथाः
समबुक्किष्येथाम्
समबुक्किष्यध्वम्
उत्तम
समबुक्किष्ये
समबुक्किष्यावहि
समबुक्किष्यामहि