सम् + त्रङ्क् धातुरूपाणि - त्रकिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सन्त्रङ्क्यते / संत्रङ्क्यते
सन्त्रङ्क्येते / संत्रङ्क्येते
सन्त्रङ्क्यन्ते / संत्रङ्क्यन्ते
मध्यम
सन्त्रङ्क्यसे / संत्रङ्क्यसे
सन्त्रङ्क्येथे / संत्रङ्क्येथे
सन्त्रङ्क्यध्वे / संत्रङ्क्यध्वे
उत्तम
सन्त्रङ्क्ये / संत्रङ्क्ये
सन्त्रङ्क्यावहे / संत्रङ्क्यावहे
सन्त्रङ्क्यामहे / संत्रङ्क्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सन्तत्रङ्के / संतत्रङ्के
सन्तत्रङ्काते / संतत्रङ्काते
सन्तत्रङ्किरे / संतत्रङ्किरे
मध्यम
सन्तत्रङ्किषे / संतत्रङ्किषे
सन्तत्रङ्काथे / संतत्रङ्काथे
सन्तत्रङ्किध्वे / संतत्रङ्किध्वे
उत्तम
सन्तत्रङ्के / संतत्रङ्के
सन्तत्रङ्किवहे / संतत्रङ्किवहे
सन्तत्रङ्किमहे / संतत्रङ्किमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सन्त्रङ्किता / संत्रङ्किता
सन्त्रङ्कितारौ / संत्रङ्कितारौ
सन्त्रङ्कितारः / संत्रङ्कितारः
मध्यम
सन्त्रङ्कितासे / संत्रङ्कितासे
सन्त्रङ्कितासाथे / संत्रङ्कितासाथे
सन्त्रङ्किताध्वे / संत्रङ्किताध्वे
उत्तम
सन्त्रङ्किताहे / संत्रङ्किताहे
सन्त्रङ्कितास्वहे / संत्रङ्कितास्वहे
सन्त्रङ्कितास्महे / संत्रङ्कितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सन्त्रङ्किष्यते / संत्रङ्किष्यते
सन्त्रङ्किष्येते / संत्रङ्किष्येते
सन्त्रङ्किष्यन्ते / संत्रङ्किष्यन्ते
मध्यम
सन्त्रङ्किष्यसे / संत्रङ्किष्यसे
सन्त्रङ्किष्येथे / संत्रङ्किष्येथे
सन्त्रङ्किष्यध्वे / संत्रङ्किष्यध्वे
उत्तम
सन्त्रङ्किष्ये / संत्रङ्किष्ये
सन्त्रङ्किष्यावहे / संत्रङ्किष्यावहे
सन्त्रङ्किष्यामहे / संत्रङ्किष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सन्त्रङ्क्यताम् / संत्रङ्क्यताम्
सन्त्रङ्क्येताम् / संत्रङ्क्येताम्
सन्त्रङ्क्यन्ताम् / संत्रङ्क्यन्ताम्
मध्यम
सन्त्रङ्क्यस्व / संत्रङ्क्यस्व
सन्त्रङ्क्येथाम् / संत्रङ्क्येथाम्
सन्त्रङ्क्यध्वम् / संत्रङ्क्यध्वम्
उत्तम
सन्त्रङ्क्यै / संत्रङ्क्यै
सन्त्रङ्क्यावहै / संत्रङ्क्यावहै
सन्त्रङ्क्यामहै / संत्रङ्क्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
समत्रङ्क्यत
समत्रङ्क्येताम्
समत्रङ्क्यन्त
मध्यम
समत्रङ्क्यथाः
समत्रङ्क्येथाम्
समत्रङ्क्यध्वम्
उत्तम
समत्रङ्क्ये
समत्रङ्क्यावहि
समत्रङ्क्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सन्त्रङ्क्येत / संत्रङ्क्येत
सन्त्रङ्क्येयाताम् / संत्रङ्क्येयाताम्
सन्त्रङ्क्येरन् / संत्रङ्क्येरन्
मध्यम
सन्त्रङ्क्येथाः / संत्रङ्क्येथाः
सन्त्रङ्क्येयाथाम् / संत्रङ्क्येयाथाम्
सन्त्रङ्क्येध्वम् / संत्रङ्क्येध्वम्
उत्तम
सन्त्रङ्क्येय / संत्रङ्क्येय
सन्त्रङ्क्येवहि / संत्रङ्क्येवहि
सन्त्रङ्क्येमहि / संत्रङ्क्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सन्त्रङ्किषीष्ट / संत्रङ्किषीष्ट
सन्त्रङ्किषीयास्ताम् / संत्रङ्किषीयास्ताम्
सन्त्रङ्किषीरन् / संत्रङ्किषीरन्
मध्यम
सन्त्रङ्किषीष्ठाः / संत्रङ्किषीष्ठाः
सन्त्रङ्किषीयास्थाम् / संत्रङ्किषीयास्थाम्
सन्त्रङ्किषीध्वम् / संत्रङ्किषीध्वम्
उत्तम
सन्त्रङ्किषीय / संत्रङ्किषीय
सन्त्रङ्किषीवहि / संत्रङ्किषीवहि
सन्त्रङ्किषीमहि / संत्रङ्किषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
समत्रङ्कि
समत्रङ्किषाताम्
समत्रङ्किषत
मध्यम
समत्रङ्किष्ठाः
समत्रङ्किषाथाम्
समत्रङ्किढ्वम्
उत्तम
समत्रङ्किषि
समत्रङ्किष्वहि
समत्रङ्किष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
समत्रङ्किष्यत
समत्रङ्किष्येताम्
समत्रङ्किष्यन्त
मध्यम
समत्रङ्किष्यथाः
समत्रङ्किष्येथाम्
समत्रङ्किष्यध्वम्
उत्तम
समत्रङ्किष्ये
समत्रङ्किष्यावहि
समत्रङ्किष्यामहि