सम् + टीक् धातुरूपाणि - टीकृँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सण्टीक्यते / संटीक्यते
सण्टीक्येते / संटीक्येते
सण्टीक्यन्ते / संटीक्यन्ते
मध्यम
सण्टीक्यसे / संटीक्यसे
सण्टीक्येथे / संटीक्येथे
सण्टीक्यध्वे / संटीक्यध्वे
उत्तम
सण्टीक्ये / संटीक्ये
सण्टीक्यावहे / संटीक्यावहे
सण्टीक्यामहे / संटीक्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सण्टिटीके / संटिटीके
सण्टिटीकाते / संटिटीकाते
सण्टिटीकिरे / संटिटीकिरे
मध्यम
सण्टिटीकिषे / संटिटीकिषे
सण्टिटीकाथे / संटिटीकाथे
सण्टिटीकिध्वे / संटिटीकिध्वे
उत्तम
सण्टिटीके / संटिटीके
सण्टिटीकिवहे / संटिटीकिवहे
सण्टिटीकिमहे / संटिटीकिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सण्टीकिता / संटीकिता
सण्टीकितारौ / संटीकितारौ
सण्टीकितारः / संटीकितारः
मध्यम
सण्टीकितासे / संटीकितासे
सण्टीकितासाथे / संटीकितासाथे
सण्टीकिताध्वे / संटीकिताध्वे
उत्तम
सण्टीकिताहे / संटीकिताहे
सण्टीकितास्वहे / संटीकितास्वहे
सण्टीकितास्महे / संटीकितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सण्टीकिष्यते / संटीकिष्यते
सण्टीकिष्येते / संटीकिष्येते
सण्टीकिष्यन्ते / संटीकिष्यन्ते
मध्यम
सण्टीकिष्यसे / संटीकिष्यसे
सण्टीकिष्येथे / संटीकिष्येथे
सण्टीकिष्यध्वे / संटीकिष्यध्वे
उत्तम
सण्टीकिष्ये / संटीकिष्ये
सण्टीकिष्यावहे / संटीकिष्यावहे
सण्टीकिष्यामहे / संटीकिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सण्टीक्यताम् / संटीक्यताम्
सण्टीक्येताम् / संटीक्येताम्
सण्टीक्यन्ताम् / संटीक्यन्ताम्
मध्यम
सण्टीक्यस्व / संटीक्यस्व
सण्टीक्येथाम् / संटीक्येथाम्
सण्टीक्यध्वम् / संटीक्यध्वम्
उत्तम
सण्टीक्यै / संटीक्यै
सण्टीक्यावहै / संटीक्यावहै
सण्टीक्यामहै / संटीक्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
समटीक्यत
समटीक्येताम्
समटीक्यन्त
मध्यम
समटीक्यथाः
समटीक्येथाम्
समटीक्यध्वम्
उत्तम
समटीक्ये
समटीक्यावहि
समटीक्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सण्टीक्येत / संटीक्येत
सण्टीक्येयाताम् / संटीक्येयाताम्
सण्टीक्येरन् / संटीक्येरन्
मध्यम
सण्टीक्येथाः / संटीक्येथाः
सण्टीक्येयाथाम् / संटीक्येयाथाम्
सण्टीक्येध्वम् / संटीक्येध्वम्
उत्तम
सण्टीक्येय / संटीक्येय
सण्टीक्येवहि / संटीक्येवहि
सण्टीक्येमहि / संटीक्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सण्टीकिषीष्ट / संटीकिषीष्ट
सण्टीकिषीयास्ताम् / संटीकिषीयास्ताम्
सण्टीकिषीरन् / संटीकिषीरन्
मध्यम
सण्टीकिषीष्ठाः / संटीकिषीष्ठाः
सण्टीकिषीयास्थाम् / संटीकिषीयास्थाम्
सण्टीकिषीध्वम् / संटीकिषीध्वम्
उत्तम
सण्टीकिषीय / संटीकिषीय
सण्टीकिषीवहि / संटीकिषीवहि
सण्टीकिषीमहि / संटीकिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
समटीकि
समटीकिषाताम्
समटीकिषत
मध्यम
समटीकिष्ठाः
समटीकिषाथाम्
समटीकिढ्वम्
उत्तम
समटीकिषि
समटीकिष्वहि
समटीकिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
समटीकिष्यत
समटीकिष्येताम्
समटीकिष्यन्त
मध्यम
समटीकिष्यथाः
समटीकिष्येथाम्
समटीकिष्यध्वम्
उत्तम
समटीकिष्ये
समटीकिष्यावहि
समटीकिष्यामहि