सम् + ग्रन्थ् धातुरूपाणि - ग्रथिँ कौटिल्ये - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सङ्ग्रन्थ्यते / संग्रन्थ्यते
सङ्ग्रन्थ्येते / संग्रन्थ्येते
सङ्ग्रन्थ्यन्ते / संग्रन्थ्यन्ते
मध्यम
सङ्ग्रन्थ्यसे / संग्रन्थ्यसे
सङ्ग्रन्थ्येथे / संग्रन्थ्येथे
सङ्ग्रन्थ्यध्वे / संग्रन्थ्यध्वे
उत्तम
सङ्ग्रन्थ्ये / संग्रन्थ्ये
सङ्ग्रन्थ्यावहे / संग्रन्थ्यावहे
सङ्ग्रन्थ्यामहे / संग्रन्थ्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सञ्जग्रन्थे / संजग्रन्थे
सञ्जग्रन्थाते / संजग्रन्थाते
सञ्जग्रन्थिरे / संजग्रन्थिरे
मध्यम
सञ्जग्रन्थिषे / संजग्रन्थिषे
सञ्जग्रन्थाथे / संजग्रन्थाथे
सञ्जग्रन्थिध्वे / संजग्रन्थिध्वे
उत्तम
सञ्जग्रन्थे / संजग्रन्थे
सञ्जग्रन्थिवहे / संजग्रन्थिवहे
सञ्जग्रन्थिमहे / संजग्रन्थिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सङ्ग्रन्थिता / संग्रन्थिता
सङ्ग्रन्थितारौ / संग्रन्थितारौ
सङ्ग्रन्थितारः / संग्रन्थितारः
मध्यम
सङ्ग्रन्थितासे / संग्रन्थितासे
सङ्ग्रन्थितासाथे / संग्रन्थितासाथे
सङ्ग्रन्थिताध्वे / संग्रन्थिताध्वे
उत्तम
सङ्ग्रन्थिताहे / संग्रन्थिताहे
सङ्ग्रन्थितास्वहे / संग्रन्थितास्वहे
सङ्ग्रन्थितास्महे / संग्रन्थितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सङ्ग्रन्थिष्यते / संग्रन्थिष्यते
सङ्ग्रन्थिष्येते / संग्रन्थिष्येते
सङ्ग्रन्थिष्यन्ते / संग्रन्थिष्यन्ते
मध्यम
सङ्ग्रन्थिष्यसे / संग्रन्थिष्यसे
सङ्ग्रन्थिष्येथे / संग्रन्थिष्येथे
सङ्ग्रन्थिष्यध्वे / संग्रन्थिष्यध्वे
उत्तम
सङ्ग्रन्थिष्ये / संग्रन्थिष्ये
सङ्ग्रन्थिष्यावहे / संग्रन्थिष्यावहे
सङ्ग्रन्थिष्यामहे / संग्रन्थिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सङ्ग्रन्थ्यताम् / संग्रन्थ्यताम्
सङ्ग्रन्थ्येताम् / संग्रन्थ्येताम्
सङ्ग्रन्थ्यन्ताम् / संग्रन्थ्यन्ताम्
मध्यम
सङ्ग्रन्थ्यस्व / संग्रन्थ्यस्व
सङ्ग्रन्थ्येथाम् / संग्रन्थ्येथाम्
सङ्ग्रन्थ्यध्वम् / संग्रन्थ्यध्वम्
उत्तम
सङ्ग्रन्थ्यै / संग्रन्थ्यै
सङ्ग्रन्थ्यावहै / संग्रन्थ्यावहै
सङ्ग्रन्थ्यामहै / संग्रन्थ्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
समग्रन्थ्यत
समग्रन्थ्येताम्
समग्रन्थ्यन्त
मध्यम
समग्रन्थ्यथाः
समग्रन्थ्येथाम्
समग्रन्थ्यध्वम्
उत्तम
समग्रन्थ्ये
समग्रन्थ्यावहि
समग्रन्थ्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सङ्ग्रन्थ्येत / संग्रन्थ्येत
सङ्ग्रन्थ्येयाताम् / संग्रन्थ्येयाताम्
सङ्ग्रन्थ्येरन् / संग्रन्थ्येरन्
मध्यम
सङ्ग्रन्थ्येथाः / संग्रन्थ्येथाः
सङ्ग्रन्थ्येयाथाम् / संग्रन्थ्येयाथाम्
सङ्ग्रन्थ्येध्वम् / संग्रन्थ्येध्वम्
उत्तम
सङ्ग्रन्थ्येय / संग्रन्थ्येय
सङ्ग्रन्थ्येवहि / संग्रन्थ्येवहि
सङ्ग्रन्थ्येमहि / संग्रन्थ्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सङ्ग्रन्थिषीष्ट / संग्रन्थिषीष्ट
सङ्ग्रन्थिषीयास्ताम् / संग्रन्थिषीयास्ताम्
सङ्ग्रन्थिषीरन् / संग्रन्थिषीरन्
मध्यम
सङ्ग्रन्थिषीष्ठाः / संग्रन्थिषीष्ठाः
सङ्ग्रन्थिषीयास्थाम् / संग्रन्थिषीयास्थाम्
सङ्ग्रन्थिषीध्वम् / संग्रन्थिषीध्वम्
उत्तम
सङ्ग्रन्थिषीय / संग्रन्थिषीय
सङ्ग्रन्थिषीवहि / संग्रन्थिषीवहि
सङ्ग्रन्थिषीमहि / संग्रन्थिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
समग्रन्थि
समग्रन्थिषाताम्
समग्रन्थिषत
मध्यम
समग्रन्थिष्ठाः
समग्रन्थिषाथाम्
समग्रन्थिढ्वम्
उत्तम
समग्रन्थिषि
समग्रन्थिष्वहि
समग्रन्थिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
समग्रन्थिष्यत
समग्रन्थिष्येताम्
समग्रन्थिष्यन्त
मध्यम
समग्रन्थिष्यथाः
समग्रन्थिष्येथाम्
समग्रन्थिष्यध्वम्
उत्तम
समग्रन्थिष्ये
समग्रन्थिष्यावहि
समग्रन्थिष्यामहि