सम् + खद् धातुरूपाणि - खदँ स्थैर्ये हिंसायां च - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सङ्खद्यते / संखद्यते
सङ्खद्येते / संखद्येते
सङ्खद्यन्ते / संखद्यन्ते
मध्यम
सङ्खद्यसे / संखद्यसे
सङ्खद्येथे / संखद्येथे
सङ्खद्यध्वे / संखद्यध्वे
उत्तम
सङ्खद्ये / संखद्ये
सङ्खद्यावहे / संखद्यावहे
सङ्खद्यामहे / संखद्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सञ्चखदे / संचखदे
सञ्चखदाते / संचखदाते
सञ्चखदिरे / संचखदिरे
मध्यम
सञ्चखदिषे / संचखदिषे
सञ्चखदाथे / संचखदाथे
सञ्चखदिध्वे / संचखदिध्वे
उत्तम
सञ्चखदे / संचखदे
सञ्चखदिवहे / संचखदिवहे
सञ्चखदिमहे / संचखदिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सङ्खदिता / संखदिता
सङ्खदितारौ / संखदितारौ
सङ्खदितारः / संखदितारः
मध्यम
सङ्खदितासे / संखदितासे
सङ्खदितासाथे / संखदितासाथे
सङ्खदिताध्वे / संखदिताध्वे
उत्तम
सङ्खदिताहे / संखदिताहे
सङ्खदितास्वहे / संखदितास्वहे
सङ्खदितास्महे / संखदितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सङ्खदिष्यते / संखदिष्यते
सङ्खदिष्येते / संखदिष्येते
सङ्खदिष्यन्ते / संखदिष्यन्ते
मध्यम
सङ्खदिष्यसे / संखदिष्यसे
सङ्खदिष्येथे / संखदिष्येथे
सङ्खदिष्यध्वे / संखदिष्यध्वे
उत्तम
सङ्खदिष्ये / संखदिष्ये
सङ्खदिष्यावहे / संखदिष्यावहे
सङ्खदिष्यामहे / संखदिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सङ्खद्यताम् / संखद्यताम्
सङ्खद्येताम् / संखद्येताम्
सङ्खद्यन्ताम् / संखद्यन्ताम्
मध्यम
सङ्खद्यस्व / संखद्यस्व
सङ्खद्येथाम् / संखद्येथाम्
सङ्खद्यध्वम् / संखद्यध्वम्
उत्तम
सङ्खद्यै / संखद्यै
सङ्खद्यावहै / संखद्यावहै
सङ्खद्यामहै / संखद्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
समखद्यत
समखद्येताम्
समखद्यन्त
मध्यम
समखद्यथाः
समखद्येथाम्
समखद्यध्वम्
उत्तम
समखद्ये
समखद्यावहि
समखद्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सङ्खद्येत / संखद्येत
सङ्खद्येयाताम् / संखद्येयाताम्
सङ्खद्येरन् / संखद्येरन्
मध्यम
सङ्खद्येथाः / संखद्येथाः
सङ्खद्येयाथाम् / संखद्येयाथाम्
सङ्खद्येध्वम् / संखद्येध्वम्
उत्तम
सङ्खद्येय / संखद्येय
सङ्खद्येवहि / संखद्येवहि
सङ्खद्येमहि / संखद्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सङ्खदिषीष्ट / संखदिषीष्ट
सङ्खदिषीयास्ताम् / संखदिषीयास्ताम्
सङ्खदिषीरन् / संखदिषीरन्
मध्यम
सङ्खदिषीष्ठाः / संखदिषीष्ठाः
सङ्खदिषीयास्थाम् / संखदिषीयास्थाम्
सङ्खदिषीध्वम् / संखदिषीध्वम्
उत्तम
सङ्खदिषीय / संखदिषीय
सङ्खदिषीवहि / संखदिषीवहि
सङ्खदिषीमहि / संखदिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
समखादि
समखदिषाताम्
समखदिषत
मध्यम
समखदिष्ठाः
समखदिषाथाम्
समखदिढ्वम्
उत्तम
समखदिषि
समखदिष्वहि
समखदिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
समखदिष्यत
समखदिष्येताम्
समखदिष्यन्त
मध्यम
समखदिष्यथाः
समखदिष्येथाम्
समखदिष्यध्वम्
उत्तम
समखदिष्ये
समखदिष्यावहि
समखदिष्यामहि