सम् + इङ्ख् धातुरूपाणि - इखिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
समिङ्ख्यते
समिङ्ख्येते
समिङ्ख्यन्ते
मध्यम
समिङ्ख्यसे
समिङ्ख्येथे
समिङ्ख्यध्वे
उत्तम
समिङ्ख्ये
समिङ्ख्यावहे
समिङ्ख्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
समीङ्खे
समीङ्खाते
समीङ्खिरे
मध्यम
समीङ्खिषे
समीङ्खाथे
समीङ्खिध्वे
उत्तम
समीङ्खे
समीङ्खिवहे
समीङ्खिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
समिङ्खिता
समिङ्खितारौ
समिङ्खितारः
मध्यम
समिङ्खितासे
समिङ्खितासाथे
समिङ्खिताध्वे
उत्तम
समिङ्खिताहे
समिङ्खितास्वहे
समिङ्खितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
समिङ्खिष्यते
समिङ्खिष्येते
समिङ्खिष्यन्ते
मध्यम
समिङ्खिष्यसे
समिङ्खिष्येथे
समिङ्खिष्यध्वे
उत्तम
समिङ्खिष्ये
समिङ्खिष्यावहे
समिङ्खिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
समिङ्ख्यताम्
समिङ्ख्येताम्
समिङ्ख्यन्ताम्
मध्यम
समिङ्ख्यस्व
समिङ्ख्येथाम्
समिङ्ख्यध्वम्
उत्तम
समिङ्ख्यै
समिङ्ख्यावहै
समिङ्ख्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
समैङ्ख्यत
समैङ्ख्येताम्
समैङ्ख्यन्त
मध्यम
समैङ्ख्यथाः
समैङ्ख्येथाम्
समैङ्ख्यध्वम्
उत्तम
समैङ्ख्ये
समैङ्ख्यावहि
समैङ्ख्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
समिङ्ख्येत
समिङ्ख्येयाताम्
समिङ्ख्येरन्
मध्यम
समिङ्ख्येथाः
समिङ्ख्येयाथाम्
समिङ्ख्येध्वम्
उत्तम
समिङ्ख्येय
समिङ्ख्येवहि
समिङ्ख्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
समिङ्खिषीष्ट
समिङ्खिषीयास्ताम्
समिङ्खिषीरन्
मध्यम
समिङ्खिषीष्ठाः
समिङ्खिषीयास्थाम्
समिङ्खिषीध्वम्
उत्तम
समिङ्खिषीय
समिङ्खिषीवहि
समिङ्खिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
समैङ्खि
समैङ्खिषाताम्
समैङ्खिषत
मध्यम
समैङ्खिष्ठाः
समैङ्खिषाथाम्
समैङ्खिढ्वम्
उत्तम
समैङ्खिषि
समैङ्खिष्वहि
समैङ्खिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
समैङ्खिष्यत
समैङ्खिष्येताम्
समैङ्खिष्यन्त
मध्यम
समैङ्खिष्यथाः
समैङ्खिष्येथाम्
समैङ्खिष्यध्वम्
उत्तम
समैङ्खिष्ये
समैङ्खिष्यावहि
समैङ्खिष्यामहि