सम् + अङ्ग् धातुरूपाणि - अगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
समङ्ग्यते
समङ्ग्येते
समङ्ग्यन्ते
मध्यम
समङ्ग्यसे
समङ्ग्येथे
समङ्ग्यध्वे
उत्तम
समङ्ग्ये
समङ्ग्यावहे
समङ्ग्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
समानङ्गे
समानङ्गाते
समानङ्गिरे
मध्यम
समानङ्गिषे
समानङ्गाथे
समानङ्गिध्वे
उत्तम
समानङ्गे
समानङ्गिवहे
समानङ्गिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
समङ्गिता
समङ्गितारौ
समङ्गितारः
मध्यम
समङ्गितासे
समङ्गितासाथे
समङ्गिताध्वे
उत्तम
समङ्गिताहे
समङ्गितास्वहे
समङ्गितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
समङ्गिष्यते
समङ्गिष्येते
समङ्गिष्यन्ते
मध्यम
समङ्गिष्यसे
समङ्गिष्येथे
समङ्गिष्यध्वे
उत्तम
समङ्गिष्ये
समङ्गिष्यावहे
समङ्गिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
समङ्ग्यताम्
समङ्ग्येताम्
समङ्ग्यन्ताम्
मध्यम
समङ्ग्यस्व
समङ्ग्येथाम्
समङ्ग्यध्वम्
उत्तम
समङ्ग्यै
समङ्ग्यावहै
समङ्ग्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
समाङ्ग्यत
समाङ्ग्येताम्
समाङ्ग्यन्त
मध्यम
समाङ्ग्यथाः
समाङ्ग्येथाम्
समाङ्ग्यध्वम्
उत्तम
समाङ्ग्ये
समाङ्ग्यावहि
समाङ्ग्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
समङ्ग्येत
समङ्ग्येयाताम्
समङ्ग्येरन्
मध्यम
समङ्ग्येथाः
समङ्ग्येयाथाम्
समङ्ग्येध्वम्
उत्तम
समङ्ग्येय
समङ्ग्येवहि
समङ्ग्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
समङ्गिषीष्ट
समङ्गिषीयास्ताम्
समङ्गिषीरन्
मध्यम
समङ्गिषीष्ठाः
समङ्गिषीयास्थाम्
समङ्गिषीध्वम्
उत्तम
समङ्गिषीय
समङ्गिषीवहि
समङ्गिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
समाङ्गि
समाङ्गिषाताम्
समाङ्गिषत
मध्यम
समाङ्गिष्ठाः
समाङ्गिषाथाम्
समाङ्गिढ्वम्
उत्तम
समाङ्गिषि
समाङ्गिष्वहि
समाङ्गिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
समाङ्गिष्यत
समाङ्गिष्येताम्
समाङ्गिष्यन्त
मध्यम
समाङ्गिष्यथाः
समाङ्गिष्येथाम्
समाङ्गिष्यध्वम्
उत्तम
समाङ्गिष्ये
समाङ्गिष्यावहि
समाङ्गिष्यामहि