सम्ब् धातुरूपाणि - षम्बँ सम्बन्धने - चुरादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
सम्ब्यते
सम्ब्येते
सम्ब्यन्ते
मध्यम
सम्ब्यसे
सम्ब्येथे
सम्ब्यध्वे
उत्तम
सम्ब्ये
सम्ब्यावहे
सम्ब्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
सम्बयाञ्चक्रे / सम्बयांचक्रे / सम्बयाम्बभूवे / सम्बयांबभूवे / सम्बयामाहे
सम्बयाञ्चक्राते / सम्बयांचक्राते / सम्बयाम्बभूवाते / सम्बयांबभूवाते / सम्बयामासाते
सम्बयाञ्चक्रिरे / सम्बयांचक्रिरे / सम्बयाम्बभूविरे / सम्बयांबभूविरे / सम्बयामासिरे
मध्यम
सम्बयाञ्चकृषे / सम्बयांचकृषे / सम्बयाम्बभूविषे / सम्बयांबभूविषे / सम्बयामासिषे
सम्बयाञ्चक्राथे / सम्बयांचक्राथे / सम्बयाम्बभूवाथे / सम्बयांबभूवाथे / सम्बयामासाथे
सम्बयाञ्चकृढ्वे / सम्बयांचकृढ्वे / सम्बयाम्बभूविध्वे / सम्बयांबभूविध्वे / सम्बयाम्बभूविढ्वे / सम्बयांबभूविढ्वे / सम्बयामासिध्वे
उत्तम
सम्बयाञ्चक्रे / सम्बयांचक्रे / सम्बयाम्बभूवे / सम्बयांबभूवे / सम्बयामाहे
सम्बयाञ्चकृवहे / सम्बयांचकृवहे / सम्बयाम्बभूविवहे / सम्बयांबभूविवहे / सम्बयामासिवहे
सम्बयाञ्चकृमहे / सम्बयांचकृमहे / सम्बयाम्बभूविमहे / सम्बयांबभूविमहे / सम्बयामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
सम्बिता / सम्बयिता
सम्बितारौ / सम्बयितारौ
सम्बितारः / सम्बयितारः
मध्यम
सम्बितासे / सम्बयितासे
सम्बितासाथे / सम्बयितासाथे
सम्बिताध्वे / सम्बयिताध्वे
उत्तम
सम्बिताहे / सम्बयिताहे
सम्बितास्वहे / सम्बयितास्वहे
सम्बितास्महे / सम्बयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
सम्बिष्यते / सम्बयिष्यते
सम्बिष्येते / सम्बयिष्येते
सम्बिष्यन्ते / सम्बयिष्यन्ते
मध्यम
सम्बिष्यसे / सम्बयिष्यसे
सम्बिष्येथे / सम्बयिष्येथे
सम्बिष्यध्वे / सम्बयिष्यध्वे
उत्तम
सम्बिष्ये / सम्बयिष्ये
सम्बिष्यावहे / सम्बयिष्यावहे
सम्बिष्यामहे / सम्बयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
सम्ब्यताम्
सम्ब्येताम्
सम्ब्यन्ताम्
मध्यम
सम्ब्यस्व
सम्ब्येथाम्
सम्ब्यध्वम्
उत्तम
सम्ब्यै
सम्ब्यावहै
सम्ब्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
असम्ब्यत
असम्ब्येताम्
असम्ब्यन्त
मध्यम
असम्ब्यथाः
असम्ब्येथाम्
असम्ब्यध्वम्
उत्तम
असम्ब्ये
असम्ब्यावहि
असम्ब्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सम्ब्येत
सम्ब्येयाताम्
सम्ब्येरन्
मध्यम
सम्ब्येथाः
सम्ब्येयाथाम्
सम्ब्येध्वम्
उत्तम
सम्ब्येय
सम्ब्येवहि
सम्ब्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
सम्बिषीष्ट / सम्बयिषीष्ट
सम्बिषीयास्ताम् / सम्बयिषीयास्ताम्
सम्बिषीरन् / सम्बयिषीरन्
मध्यम
सम्बिषीष्ठाः / सम्बयिषीष्ठाः
सम्बिषीयास्थाम् / सम्बयिषीयास्थाम्
सम्बिषीध्वम् / सम्बयिषीढ्वम् / सम्बयिषीध्वम्
उत्तम
सम्बिषीय / सम्बयिषीय
सम्बिषीवहि / सम्बयिषीवहि
सम्बिषीमहि / सम्बयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
असम्बि
असम्बिषाताम् / असम्बयिषाताम्
असम्बिषत / असम्बयिषत
मध्यम
असम्बिष्ठाः / असम्बयिष्ठाः
असम्बिषाथाम् / असम्बयिषाथाम्
असम्बिढ्वम् / असम्बयिढ्वम् / असम्बयिध्वम्
उत्तम
असम्बिषि / असम्बयिषि
असम्बिष्वहि / असम्बयिष्वहि
असम्बिष्महि / असम्बयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
असम्बिष्यत / असम्बयिष्यत
असम्बिष्येताम् / असम्बयिष्येताम्
असम्बिष्यन्त / असम्बयिष्यन्त
मध्यम
असम्बिष्यथाः / असम्बयिष्यथाः
असम्बिष्येथाम् / असम्बयिष्येथाम्
असम्बिष्यध्वम् / असम्बयिष्यध्वम्
उत्तम
असम्बिष्ये / असम्बयिष्ये
असम्बिष्यावहि / असम्बयिष्यावहि
असम्बिष्यामहि / असम्बयिष्यामहि