सम्ब् धातुरूपाणि - षम्बँ सम्बन्धने - चुरादिः - कर्तरि प्रयोगः


 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सम्बयति
सम्बयतः
सम्बयन्ति
मध्यम
सम्बयसि
सम्बयथः
सम्बयथ
उत्तम
सम्बयामि
सम्बयावः
सम्बयामः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सम्बयते
सम्बयेते
सम्बयन्ते
मध्यम
सम्बयसे
सम्बयेथे
सम्बयध्वे
उत्तम
सम्बये
सम्बयावहे
सम्बयामहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सम्बयाञ्चकार / सम्बयांचकार / सम्बयाम्बभूव / सम्बयांबभूव / सम्बयामास
सम्बयाञ्चक्रतुः / सम्बयांचक्रतुः / सम्बयाम्बभूवतुः / सम्बयांबभूवतुः / सम्बयामासतुः
सम्बयाञ्चक्रुः / सम्बयांचक्रुः / सम्बयाम्बभूवुः / सम्बयांबभूवुः / सम्बयामासुः
मध्यम
सम्बयाञ्चकर्थ / सम्बयांचकर्थ / सम्बयाम्बभूविथ / सम्बयांबभूविथ / सम्बयामासिथ
सम्बयाञ्चक्रथुः / सम्बयांचक्रथुः / सम्बयाम्बभूवथुः / सम्बयांबभूवथुः / सम्बयामासथुः
सम्बयाञ्चक्र / सम्बयांचक्र / सम्बयाम्बभूव / सम्बयांबभूव / सम्बयामास
उत्तम
सम्बयाञ्चकर / सम्बयांचकर / सम्बयाञ्चकार / सम्बयांचकार / सम्बयाम्बभूव / सम्बयांबभूव / सम्बयामास
सम्बयाञ्चकृव / सम्बयांचकृव / सम्बयाम्बभूविव / सम्बयांबभूविव / सम्बयामासिव
सम्बयाञ्चकृम / सम्बयांचकृम / सम्बयाम्बभूविम / सम्बयांबभूविम / सम्बयामासिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सम्बयाञ्चक्रे / सम्बयांचक्रे / सम्बयाम्बभूव / सम्बयांबभूव / सम्बयामास
सम्बयाञ्चक्राते / सम्बयांचक्राते / सम्बयाम्बभूवतुः / सम्बयांबभूवतुः / सम्बयामासतुः
सम्बयाञ्चक्रिरे / सम्बयांचक्रिरे / सम्बयाम्बभूवुः / सम्बयांबभूवुः / सम्बयामासुः
मध्यम
सम्बयाञ्चकृषे / सम्बयांचकृषे / सम्बयाम्बभूविथ / सम्बयांबभूविथ / सम्बयामासिथ
सम्बयाञ्चक्राथे / सम्बयांचक्राथे / सम्बयाम्बभूवथुः / सम्बयांबभूवथुः / सम्बयामासथुः
सम्बयाञ्चकृढ्वे / सम्बयांचकृढ्वे / सम्बयाम्बभूव / सम्बयांबभूव / सम्बयामास
उत्तम
सम्बयाञ्चक्रे / सम्बयांचक्रे / सम्बयाम्बभूव / सम्बयांबभूव / सम्बयामास
सम्बयाञ्चकृवहे / सम्बयांचकृवहे / सम्बयाम्बभूविव / सम्बयांबभूविव / सम्बयामासिव
सम्बयाञ्चकृमहे / सम्बयांचकृमहे / सम्बयाम्बभूविम / सम्बयांबभूविम / सम्बयामासिम
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सम्बयिता
सम्बयितारौ
सम्बयितारः
मध्यम
सम्बयितासि
सम्बयितास्थः
सम्बयितास्थ
उत्तम
सम्बयितास्मि
सम्बयितास्वः
सम्बयितास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सम्बयिता
सम्बयितारौ
सम्बयितारः
मध्यम
सम्बयितासे
सम्बयितासाथे
सम्बयिताध्वे
उत्तम
सम्बयिताहे
सम्बयितास्वहे
सम्बयितास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सम्बयिष्यति
सम्बयिष्यतः
सम्बयिष्यन्ति
मध्यम
सम्बयिष्यसि
सम्बयिष्यथः
सम्बयिष्यथ
उत्तम
सम्बयिष्यामि
सम्बयिष्यावः
सम्बयिष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सम्बयिष्यते
सम्बयिष्येते
सम्बयिष्यन्ते
मध्यम
सम्बयिष्यसे
सम्बयिष्येथे
सम्बयिष्यध्वे
उत्तम
सम्बयिष्ये
सम्बयिष्यावहे
सम्बयिष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सम्बयतात् / सम्बयताद् / सम्बयतु
सम्बयताम्
सम्बयन्तु
मध्यम
सम्बयतात् / सम्बयताद् / सम्बय
सम्बयतम्
सम्बयत
उत्तम
सम्बयानि
सम्बयाव
सम्बयाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सम्बयताम्
सम्बयेताम्
सम्बयन्ताम्
मध्यम
सम्बयस्व
सम्बयेथाम्
सम्बयध्वम्
उत्तम
सम्बयै
सम्बयावहै
सम्बयामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
असम्बयत् / असम्बयद्
असम्बयताम्
असम्बयन्
मध्यम
असम्बयः
असम्बयतम्
असम्बयत
उत्तम
असम्बयम्
असम्बयाव
असम्बयाम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
असम्बयत
असम्बयेताम्
असम्बयन्त
मध्यम
असम्बयथाः
असम्बयेथाम्
असम्बयध्वम्
उत्तम
असम्बये
असम्बयावहि
असम्बयामहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सम्बयेत् / सम्बयेद्
सम्बयेताम्
सम्बयेयुः
मध्यम
सम्बयेः
सम्बयेतम्
सम्बयेत
उत्तम
सम्बयेयम्
सम्बयेव
सम्बयेम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सम्बयेत
सम्बयेयाताम्
सम्बयेरन्
मध्यम
सम्बयेथाः
सम्बयेयाथाम्
सम्बयेध्वम्
उत्तम
सम्बयेय
सम्बयेवहि
सम्बयेमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सम्ब्यात् / सम्ब्याद्
सम्ब्यास्ताम्
सम्ब्यासुः
मध्यम
सम्ब्याः
सम्ब्यास्तम्
सम्ब्यास्त
उत्तम
सम्ब्यासम्
सम्ब्यास्व
सम्ब्यास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सम्बयिषीष्ट
सम्बयिषीयास्ताम्
सम्बयिषीरन्
मध्यम
सम्बयिषीष्ठाः
सम्बयिषीयास्थाम्
सम्बयिषीढ्वम् / सम्बयिषीध्वम्
उत्तम
सम्बयिषीय
सम्बयिषीवहि
सम्बयिषीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अससम्बत् / अससम्बद्
अससम्बताम्
अससम्बन्
मध्यम
अससम्बः
अससम्बतम्
अससम्बत
उत्तम
अससम्बम्
अससम्बाव
अससम्बाम
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अससम्बत
अससम्बेताम्
अससम्बन्त
मध्यम
अससम्बथाः
अससम्बेथाम्
अससम्बध्वम्
उत्तम
अससम्बे
अससम्बावहि
अससम्बामहि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
असम्बयिष्यत् / असम्बयिष्यद्
असम्बयिष्यताम्
असम्बयिष्यन्
मध्यम
असम्बयिष्यः
असम्बयिष्यतम्
असम्बयिष्यत
उत्तम
असम्बयिष्यम्
असम्बयिष्याव
असम्बयिष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
असम्बयिष्यत
असम्बयिष्येताम्
असम्बयिष्यन्त
मध्यम
असम्बयिष्यथाः
असम्बयिष्येथाम्
असम्बयिष्यध्वम्
उत्तम
असम्बयिष्ये
असम्बयिष्यावहि
असम्बयिष्यामहि