सभापति शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सभापतिः
सभापती
सभापतयः
सम्बोधन
सभापते
सभापती
सभापतयः
द्वितीया
सभापतिम्
सभापती
सभापतीन्
तृतीया
सभापतिना
सभापतिभ्याम्
सभापतिभिः
चतुर्थी
सभापतये
सभापतिभ्याम्
सभापतिभ्यः
पञ्चमी
सभापतेः
सभापतिभ्याम्
सभापतिभ्यः
षष्ठी
सभापतेः
सभापत्योः
सभापतीनाम्
सप्तमी
सभापतौ
सभापत्योः
सभापतिषु
 
एक
द्वि
बहु
प्रथमा
सभापतिः
सभापती
सभापतयः
सम्बोधन
सभापते
सभापती
सभापतयः
द्वितीया
सभापतिम्
सभापती
सभापतीन्
तृतीया
सभापतिना
सभापतिभ्याम्
सभापतिभिः
चतुर्थी
सभापतये
सभापतिभ्याम्
सभापतिभ्यः
पञ्चमी
सभापतेः
सभापतिभ्याम्
सभापतिभ्यः
षष्ठी
सभापतेः
सभापत्योः
सभापतीनाम्
सप्तमी
सभापतौ
सभापत्योः
सभापतिषु