सचितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सचितव्यः
सचितव्यौ
सचितव्याः
सम्बोधन
सचितव्य
सचितव्यौ
सचितव्याः
द्वितीया
सचितव्यम्
सचितव्यौ
सचितव्यान्
तृतीया
सचितव्येन
सचितव्याभ्याम्
सचितव्यैः
चतुर्थी
सचितव्याय
सचितव्याभ्याम्
सचितव्येभ्यः
पञ्चमी
सचितव्यात् / सचितव्याद्
सचितव्याभ्याम्
सचितव्येभ्यः
षष्ठी
सचितव्यस्य
सचितव्ययोः
सचितव्यानाम्
सप्तमी
सचितव्ये
सचितव्ययोः
सचितव्येषु
 
एक
द्वि
बहु
प्रथमा
सचितव्यः
सचितव्यौ
सचितव्याः
सम्बोधन
सचितव्य
सचितव्यौ
सचितव्याः
द्वितीया
सचितव्यम्
सचितव्यौ
सचितव्यान्
तृतीया
सचितव्येन
सचितव्याभ्याम्
सचितव्यैः
चतुर्थी
सचितव्याय
सचितव्याभ्याम्
सचितव्येभ्यः
पञ्चमी
सचितव्यात् / सचितव्याद्
सचितव्याभ्याम्
सचितव्येभ्यः
षष्ठी
सचितव्यस्य
सचितव्ययोः
सचितव्यानाम्
सप्तमी
सचितव्ये
सचितव्ययोः
सचितव्येषु


अन्याः