संस्तितृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
संस्तिता
संस्तितारौ
संस्तितारः
सम्बोधन
संस्तितः
संस्तितारौ
संस्तितारः
द्वितीया
संस्तितारम्
संस्तितारौ
संस्तितॄन्
तृतीया
संस्तित्रा
संस्तितृभ्याम्
संस्तितृभिः
चतुर्थी
संस्तित्रे
संस्तितृभ्याम्
संस्तितृभ्यः
पञ्चमी
संस्तितुः
संस्तितृभ्याम्
संस्तितृभ्यः
षष्ठी
संस्तितुः
संस्तित्रोः
संस्तितॄणाम्
सप्तमी
संस्तितरि
संस्तित्रोः
संस्तितृषु
 
एक
द्वि
बहु
प्रथमा
संस्तिता
संस्तितारौ
संस्तितारः
सम्बोधन
संस्तितः
संस्तितारौ
संस्तितारः
द्वितीया
संस्तितारम्
संस्तितारौ
संस्तितॄन्
तृतीया
संस्तित्रा
संस्तितृभ्याम्
संस्तितृभिः
चतुर्थी
संस्तित्रे
संस्तितृभ्याम्
संस्तितृभ्यः
पञ्चमी
संस्तितुः
संस्तितृभ्याम्
संस्तितृभ्यः
षष्ठी
संस्तितुः
संस्तित्रोः
संस्तितॄणाम्
सप्तमी
संस्तितरि
संस्तित्रोः
संस्तितृषु


अन्याः