श्विन्दन शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्विन्दनम्
श्विन्दने
श्विन्दनानि
सम्बोधन
श्विन्दन
श्विन्दने
श्विन्दनानि
द्वितीया
श्विन्दनम्
श्विन्दने
श्विन्दनानि
तृतीया
श्विन्दनेन
श्विन्दनाभ्याम्
श्विन्दनैः
चतुर्थी
श्विन्दनाय
श्विन्दनाभ्याम्
श्विन्दनेभ्यः
पञ्चमी
श्विन्दनात् / श्विन्दनाद्
श्विन्दनाभ्याम्
श्विन्दनेभ्यः
षष्ठी
श्विन्दनस्य
श्विन्दनयोः
श्विन्दनानाम्
सप्तमी
श्विन्दने
श्विन्दनयोः
श्विन्दनेषु
 
एक
द्वि
बहु
प्रथमा
श्विन्दनम्
श्विन्दने
श्विन्दनानि
सम्बोधन
श्विन्दन
श्विन्दने
श्विन्दनानि
द्वितीया
श्विन्दनम्
श्विन्दने
श्विन्दनानि
तृतीया
श्विन्दनेन
श्विन्दनाभ्याम्
श्विन्दनैः
चतुर्थी
श्विन्दनाय
श्विन्दनाभ्याम्
श्विन्दनेभ्यः
पञ्चमी
श्विन्दनात् / श्विन्दनाद्
श्विन्दनाभ्याम्
श्विन्दनेभ्यः
षष्ठी
श्विन्दनस्य
श्विन्दनयोः
श्विन्दनानाम्
सप्तमी
श्विन्दने
श्विन्दनयोः
श्विन्दनेषु