श्विन्दनीय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्विन्दनीयम्
श्विन्दनीये
श्विन्दनीयानि
सम्बोधन
श्विन्दनीय
श्विन्दनीये
श्विन्दनीयानि
द्वितीया
श्विन्दनीयम्
श्विन्दनीये
श्विन्दनीयानि
तृतीया
श्विन्दनीयेन
श्विन्दनीयाभ्याम्
श्विन्दनीयैः
चतुर्थी
श्विन्दनीयाय
श्विन्दनीयाभ्याम्
श्विन्दनीयेभ्यः
पञ्चमी
श्विन्दनीयात् / श्विन्दनीयाद्
श्विन्दनीयाभ्याम्
श्विन्दनीयेभ्यः
षष्ठी
श्विन्दनीयस्य
श्विन्दनीययोः
श्विन्दनीयानाम्
सप्तमी
श्विन्दनीये
श्विन्दनीययोः
श्विन्दनीयेषु
 
एक
द्वि
बहु
प्रथमा
श्विन्दनीयम्
श्विन्दनीये
श्विन्दनीयानि
सम्बोधन
श्विन्दनीय
श्विन्दनीये
श्विन्दनीयानि
द्वितीया
श्विन्दनीयम्
श्विन्दनीये
श्विन्दनीयानि
तृतीया
श्विन्दनीयेन
श्विन्दनीयाभ्याम्
श्विन्दनीयैः
चतुर्थी
श्विन्दनीयाय
श्विन्दनीयाभ्याम्
श्विन्दनीयेभ्यः
पञ्चमी
श्विन्दनीयात् / श्विन्दनीयाद्
श्विन्दनीयाभ्याम्
श्विन्दनीयेभ्यः
षष्ठी
श्विन्दनीयस्य
श्विन्दनीययोः
श्विन्दनीयानाम्
सप्तमी
श्विन्दनीये
श्विन्दनीययोः
श्विन्दनीयेषु


अन्याः