श्वस् धातुरूपाणि

श्वसँ प्राणने - अदादिः - कर्तरि प्रयोगः परस्मै पदम्

 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
श्वसिति
श्वसितः
श्वसन्ति
मध्यम
श्वसिषि
श्वसिथः
श्वसिथ
उत्तम
श्वसिमि
श्वसिवः
श्वसिमः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
शश्वास
शश्वसतुः
शश्वसुः
मध्यम
शश्वसिथ
शश्वसथुः
शश्वस
उत्तम
शश्वस / शश्वास
शश्वसिव
शश्वसिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
श्वसिता
श्वसितारौ
श्वसितारः
मध्यम
श्वसितासि
श्वसितास्थः
श्वसितास्थ
उत्तम
श्वसितास्मि
श्वसितास्वः
श्वसितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
श्वसिष्यति
श्वसिष्यतः
श्वसिष्यन्ति
मध्यम
श्वसिष्यसि
श्वसिष्यथः
श्वसिष्यथ
उत्तम
श्वसिष्यामि
श्वसिष्यावः
श्वसिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
श्वसितात् / श्वसिताद् / श्वसितु
श्वसिताम्
श्वसन्तु
मध्यम
श्वसितात् / श्वसिताद् / श्वसिहि
श्वसितम्
श्वसित
उत्तम
श्वसानि
श्वसाव
श्वसाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अश्वसत् / अश्वसद् / अश्वसीत् / अश्वसीद्
अश्वसिताम्
अश्वसन्
मध्यम
अश्वसः / अश्वसीः
अश्वसितम्
अश्वसित
उत्तम
अश्वसम्
अश्वसिव
अश्वसिम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
श्वस्यात् / श्वस्याद्
श्वस्याताम्
श्वस्युः
मध्यम
श्वस्याः
श्वस्यातम्
श्वस्यात
उत्तम
श्वस्याम्
श्वस्याव
श्वस्याम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
श्वस्यात् / श्वस्याद्
श्वस्यास्ताम्
श्वस्यासुः
मध्यम
श्वस्याः
श्वस्यास्तम्
श्वस्यास्त
उत्तम
श्वस्यासम्
श्वस्यास्व
श्वस्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अश्वसीत् / अश्वसीद्
अश्वसिष्टाम्
अश्वसिषुः
मध्यम
अश्वसीः
अश्वसिष्टम्
अश्वसिष्ट
उत्तम
अश्वसिषम्
अश्वसिष्व
अश्वसिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अश्वसिष्यत् / अश्वसिष्यद्
अश्वसिष्यताम्
अश्वसिष्यन्
मध्यम
अश्वसिष्यः
अश्वसिष्यतम्
अश्वसिष्यत
उत्तम
अश्वसिष्यम्
अश्वसिष्याव
अश्वसिष्याम