श्लोकितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
श्लोकितवत् / श्लोकितवद्
श्लोकितवती
श्लोकितवन्ति
सम्बोधन
श्लोकितवत् / श्लोकितवद्
श्लोकितवती
श्लोकितवन्ति
द्वितीया
श्लोकितवत् / श्लोकितवद्
श्लोकितवती
श्लोकितवन्ति
तृतीया
श्लोकितवता
श्लोकितवद्भ्याम्
श्लोकितवद्भिः
चतुर्थी
श्लोकितवते
श्लोकितवद्भ्याम्
श्लोकितवद्भ्यः
पञ्चमी
श्लोकितवतः
श्लोकितवद्भ्याम्
श्लोकितवद्भ्यः
षष्ठी
श्लोकितवतः
श्लोकितवतोः
श्लोकितवताम्
सप्तमी
श्लोकितवति
श्लोकितवतोः
श्लोकितवत्सु
 
एक
द्वि
बहु
प्रथमा
श्लोकितवत् / श्लोकितवद्
श्लोकितवती
श्लोकितवन्ति
सम्बोधन
श्लोकितवत् / श्लोकितवद्
श्लोकितवती
श्लोकितवन्ति
द्वितीया
श्लोकितवत् / श्लोकितवद्
श्लोकितवती
श्लोकितवन्ति
तृतीया
श्लोकितवता
श्लोकितवद्भ्याम्
श्लोकितवद्भिः
चतुर्थी
श्लोकितवते
श्लोकितवद्भ्याम्
श्लोकितवद्भ्यः
पञ्चमी
श्लोकितवतः
श्लोकितवद्भ्याम्
श्लोकितवद्भ्यः
षष्ठी
श्लोकितवतः
श्लोकितवतोः
श्लोकितवताम्
सप्तमी
श्लोकितवति
श्लोकितवतोः
श्लोकितवत्सु


अन्याः